Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14352
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan / (1.1) Par.?
yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi // (1.2) Par.?
yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītāṃ mukhato nayanti / (2.1) Par.?
suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pāthaḥ // (2.2) Par.?
eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ / (3.1) Par.?
abhipriyaṃ yat puroḍāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati // (3.2) Par.?
yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti / (4.1) Par.?
atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ // (4.2) Par.?
upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ / (5.1) Par.?
anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum // (5.2) Par.?
hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ / (6.1) Par.?
tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam // (6.2) Par.?
yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati / (7.1) Par.?
ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu // (7.2) Par.?
yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya / (8.1) Par.?
yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu // (8.2) Par.?
yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti / (9.1) Par.?
sukṛtā tañ śamitāraḥ kṛṇvantūta medhaṃ śṛtapākaṃ pacantu // (9.2) Par.?
yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau ripram asti / (10.1) Par.?
yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu // (10.2) Par.?
yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati / (11.1) Par.?
mā tad bhūmyām āśriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu // (11.2) Par.?
ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti / (12.1) Par.?
ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu // (12.2) Par.?
yan nīkṣaṇaṃ māṃspacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni / (13.1) Par.?
ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ paribhūṣanty aśvam // (13.2) Par.?
yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai / (14.1) Par.?
saṃdānam arvantaṃ paḍvīśaṃ priyā deveṣv āyāmayanti // (14.2) Par.?
nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍvīśam arvataḥ / (15.1) Par.?
yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu // (15.2) Par.?
mā tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ / (16.1) Par.?
iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ pratigṛbhṇanty aśvam // (16.2) Par.?
Duration=0.071187973022461 secs.