Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13470
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratīpam anya ūrmir yudhyaty anvīpam anyo mithunatvāya // (1) Par.?
yat tasya gṛhṇāti yaḥ pratīpaṃ yudhyaty ojasā vā eṣa vīryeṇa pratīpaṃ yudhyati // (2) Par.?
ojasā vā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāti // (3) Par.?
atha yat tasya gṛhṇāti yo 'nvīpam īrayati māhiṣaṃ tena tokaṃ prajanayati // (4) Par.?
atha yan nadīpater apāṃ vā etan mithunam // (5) Par.?
apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāti // (6) Par.?
atha yad aprahāvarīṇāṃ madhyameṣṭheyaṃ tenāvarunddhe // (7) Par.?
atha yat parivāhiṇīnāṃ pārevasyantyās tena tokaṃ prajanayati // (8) Par.?
atha yā āpo 'ñśerāḥ // (9) Par.?
ojasā vā etā vīryeṇāpo 'ñśerāḥ // (10) Par.?
ojasā vā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāti // (11) Par.?
atha yat kūpyānām ubhayīs tenāpo 'varunddhe // (12) Par.?
yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ // (13) Par.?
yat sthāvarāṇāṃ gṛhṇāti śāntyā anirmārgāya // (14) Par.?
yā ātapati varṣati yāś ca paridadṛśre tā āpo brahmavarcasyāḥ // (15) Par.?
tābhī rāṣṭre brahmavarcasaṃ dadhāti // (16) Par.?
atha yaddhrādunīnāṃ viśas tena vīryam avarunddhe // (17) Par.?
atha yat puṣpāṇām āraṇyaṃ tena // (18) Par.?
atha yad ulbyānāṃ vajro vai paśavaḥ // (19) Par.?
vajrā ulbyāḥ // (20) Par.?
vajreṇa vā etad rāṣṭre vajraṃ dadhāti // (21) Par.?
atha yat payasaḥ payasā vā etad rāṣṭre payo dadhāti // (22) Par.?
atha yad ghṛtasyaitā vā āpo 'nādhṛṣyāḥ // (23) Par.?
tābhī rāṣṭram anādhṛṣyaṃ karoti // (24) Par.?
atha yan madhor apāṃ vā eṣa oṣadhīnāṃ rasaḥ // (25) Par.?
apāṃ vā etad oṣadhīnāṃ rasena rāṣṭre rasaṃ dadhāti // (26) Par.?
ṣoḍaśa vā ete grahāḥ prājāpatyāḥ // (27) Par.?
samānītaḥ saptadaśaḥ // (28) Par.?
prajāpatiḥ saptadaśaḥ // (29) Par.?
prajāpatim evāpnoti // (30) Par.?
Duration=0.053574085235596 secs.