UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12226
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sā haiṣā khalā devatāpasedhantī tiṣṭhati / (1.1)
Par.?
idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti // (1.2)
Par.?
sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti // (2.1)
Par.?
sā ha veda satyam māheti / (3.1)
Par.?
satyaṃ haiṣā devatā / (3.2)
Par.?
sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate // (3.3) Par.?
atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ // (4.1)
Par.?
tad divo 'ntaḥ / (5.1)
Par.?
tad ime dyāvāpṛthivī saṃśliṣyataḥ / (5.2)
Par.?
yāvatī vai vedis tāvatīyam pṛthivī / (5.3)
Par.?
tad yatraitaccātvālaṃ khātaṃ tat samprati sa diva ākāśaḥ // (5.4)
Par.?
tad bahiṣpavamāne stūyamāne manasodgṛhṇīyāt // (6.1)
Par.?
sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti // (7.1)
Par.?
atha hovāca // (8.1)
Par.?
Duration=0.067658185958862 secs.