Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā haiṣā khalā devatāpasedhantī tiṣṭhati / (1.1) Par.?
idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti // (1.2) Par.?
sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti // (2.1) Par.?
sā ha veda satyam māheti / (3.1) Par.?
satyaṃ haiṣā devatā / (3.2) Par.?
sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate // (3.3) Par.?
atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ // (4.1) Par.?
tad divo 'ntaḥ / (5.1) Par.?
tad ime dyāvāpṛthivī saṃśliṣyataḥ / (5.2) Par.?
yāvatī vai vedis tāvatīyam pṛthivī / (5.3) Par.?
tad yatraitaccātvālaṃ khātaṃ tat samprati sa diva ākāśaḥ // (5.4) Par.?
tad bahiṣpavamāne stūyamāne manasodgṛhṇīyāt // (6.1) Par.?
sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti // (7.1) Par.?
atha hovāca // (8.1) Par.?
Duration=0.067658185958862 secs.