Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12193
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata / (1.1) Par.?
tā asmāt sṛṣṭāḥ parācīr āyan / (1.2) Par.?
tā varuṇam agacchan / (1.3) Par.?
tā anvait / (1.4) Par.?
tāḥ punar ayācata / (1.5) Par.?
tā asmai na punar adadāt / (1.6) Par.?
so 'bravīt / (1.7) Par.?
varaṃ vṛṇīṣvātha me punar dehīti / (1.8) Par.?
tāsāṃ varam ālabhata / (1.9) Par.?
sa kṛṣṇa ekaśitipād abhavat / (1.10) Par.?
yo varuṇagṛhītaḥ syāt sa etaṃ vāruṇaṃ kṛṣṇam ekaśitipādam ālabheta / (1.11) Par.?
varuṇam // (1.12) Par.?
eva svena bhāgadheyenopadhāvati / (2.1) Par.?
sa evainaṃ varuṇapāśān muñcati / (2.2) Par.?
kṛṣṇa ekaśitipād bhavati / (2.3) Par.?
vāruṇo hy eṣa devatayā / (2.4) Par.?
samṛddhyai / (2.5) Par.?
suvarbhānur āsuraḥ sūryaṃ tamasāvidhyat / (2.6) Par.?
tasmai devāḥ prāyaścittim aicchan / (2.7) Par.?
tasya yat prathamaṃ tamo 'pāghnant sā kṛṣṇāvir abhavat / (2.8) Par.?
yad dvitīyaṃ sā phalgunī / (2.9) Par.?
yat tṛtīyaṃ sā balakṣī / (2.10) Par.?
yad adhyasthād apākṛntant sāvir vaśā // (2.11) Par.?
samabhavat / (3.1) Par.?
te devā abruvan / (3.2) Par.?
devapaśur vā ayaṃ samabhūt kasmā imam ālapsyāmaha iti / (3.3) Par.?
atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ / (3.4) Par.?
tām aviṃ vaśām ādityebhyaḥ kāmāyālabhanta / (3.5) Par.?
tato vā aprathata pṛthivy ajāyantauṣadhayaḥ / (3.6) Par.?
yaḥ kāmayeta / (3.7) Par.?
pratheya paśubhiḥ pra prajayā jāyeyeti sa etām aviṃ vaśām ādityebhyaḥ kāmāya // (3.8) Par.?
ālabheta / (4.1) Par.?
ādityān eva kāmaṃ svena bhāgadheyenopadhāvati / (4.2) Par.?
ta evainam prathayanti paśubhiḥ pra prajayā janayanti / (4.3) Par.?
asāv ādityo na vyarocata / (4.4) Par.?
tasmai devāḥ prāyaścittim aicchan / (4.5) Par.?
tasmā etā malhā ālabhantāgneyīṃ kṛṣṇagrīvīṃ saṃhitām aindrīṃ śvetām bārhaspatyām / (4.6) Par.?
tābhir evāsmin rucam adadhuḥ / (4.7) Par.?
yo brahmavarcasakāmaḥ syāt tasmā etā malhā ālabheta // (4.8) Par.?
āgneyīṃ kṛṣṇagrīvīṃ saṃhitām aindrīṃ śvetāṃ bārhaspatyām / (5.1) Par.?
etā eva devatāḥ svena bhāgadheyenopadhāvati / (5.2) Par.?
tā evāsmin brahmavarcasaṃ dadhati / (5.3) Par.?
brahmavarcasy eva bhavati / (5.4) Par.?
vasantā prātar āgneyīṃ kṛṣṇagrīvīm ālabheta grīṣme madhyaṃdine saṃhitām aindrīṃ śarady aparāhṇe śvetām bārhaspatyām / (5.5) Par.?
trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe / (5.6) Par.?
yāvanty eva tejāṃsi tāny eva // (5.7) Par.?
avarunddhe / (6.1) Par.?
saṃvatsaram paryālabhyante / (6.2) Par.?
saṃvatsaro vai brahmavarcasasya pradātā / (6.3) Par.?
saṃvatsara evāsmai brahmavarcasam prayacchati / (6.4) Par.?
brahmavarcasy eva bhavati / (6.5) Par.?
garbhiṇayo bhavanti / (6.6) Par.?
indriyaṃ vai garbhaḥ / (6.7) Par.?
indriyam evāsmin dadhati / (6.8) Par.?
sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet / (6.9) Par.?
vāg vai sarasvatī / (6.10) Par.?
sarasvatīm eva svena bhāgadheyenopadhāvati saivāsmin // (6.11) Par.?
vācaṃ dadhāti pravaditā vāco bhavati / (7.1) Par.?
apannadatī bhavati / (7.2) Par.?
tasmān manuṣyāḥ sarvāṃ vācam vadanti / (7.3) Par.?
āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ jyogāmayāvī / (7.4) Par.?
agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati / (7.5) Par.?
agner evāsya śarīraṃ niṣkrīṇāti somād rasam / (7.6) Par.?
uta yadītāsur bhavati jīvaty eva / (7.7) Par.?
saumyam babhrum ālabhetāgneyaṃ kṛṣṇagrīvam prajākāmaḥ / (7.8) Par.?
somaḥ // (7.9) Par.?
vai retodhā agniḥ prajānām prajanayitā / (8.1) Par.?
soma evāsmai reto dadhāty agniḥ prajām prajanayati / (8.2) Par.?
vindate prajām / (8.3) Par.?
āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta / (8.4) Par.?
yad āgneyo bhavati teja evāsmin tena dadhāti / (8.5) Par.?
yat saumyo brahmavarcasaṃ tena / (8.6) Par.?
kṛṣṇagrīva āgneyo bhavati tama evāsmād apahanti / (8.7) Par.?
śveto bhavati // (8.8) Par.?
rucam evāsmin dadhāti / (9.1) Par.?
babhruḥ saumyo bhavati brahmavarcasam evāsmin tviṣiṃ dadhāti / (9.2) Par.?
āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhrum āgneyaṃ kṛṣṇagrīvam purodhāyāṃ spardhamānaḥ / (9.3) Par.?
āgneyo vai brāhmaṇaḥ saumyo rājanyaḥ / (9.4) Par.?
abhitaḥ saumyam āgneyau bhavataḥ / (9.5) Par.?
tejasaiva brahmaṇobhayato rāṣṭram parigṛhṇāti / (9.6) Par.?
ekadhā samāvṛṅkte pura enaṃ dadhate // (9.7) Par.?
Duration=0.94304895401001 secs.