UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12236
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti // (1.1)
Par.?
tad etat satyam akṣaraṃ yad om iti / (2.1)
Par.?
tasminn āpaḥ pratiṣṭhitā apsu pṛthivī pṛthivyām ime lokāḥ // (2.2)
Par.?
yathā sūcyā palāśāni saṃtṛṇṇāni syur evam etenākṣareṇeme lokāḥ saṃtṛṇṇāḥ // (3.1)
Par.?
tad idam imān atividhya daśadhā kṣarati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ // (4.1)
Par.?
yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati // (5.1) Par.?
te haite lokā ūrdhvā eva śritāḥ / (6.1)
Par.?
ima evaṃ trayodaśamāsāḥ // (6.2)
Par.?
sa ya evaṃ vidvān udgāyati sa evam evaitāṃllokān ativahati / (7.1)
Par.?
om ity etenākṣareṇāmum ādityam mukha ādhatte / (7.2)
Par.?
eṣa ha vā etad akṣaram // (7.3)
Par.?
tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda // (8.1)
Par.?
taddha pṛthur vainyo divyān vrātyān papraccha sthūṇāṃ divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ / (9.1)
Par.?
apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti // (9.2)
Par.?
te ha pratyūcuḥ sthūṇām eva divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ / (10.1)
Par.?
apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti // (10.2)
Par.?
om ity etad evākṣaraṃ satyam / (11.1)
Par.?
tad etad āpo 'dhitiṣṭhanti // (11.2)
Par.?
Duration=0.14756202697754 secs.