Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic metres, prosody, linguistic speculation, om, oṃ, oṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12264
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir devān asṛjata / (1.1) Par.?
tān mṛtyuḥ pāpmānvasṛjyata // (1.2) Par.?
te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti // (2.1) Par.?
tān abravīc chandāṃsi saṃbharata / (3.1) Par.?
tāni yathāyatanam praviśata tato mṛtyunā pāpmanā vyāvartsyatheti // (3.2) Par.?
vasavo gāyatrīṃ samabharan / (4.1) Par.?
tāṃ te prāviśan / (4.2) Par.?
tān sācchādayat // (4.3) Par.?
rudrās triṣṭubhaṃ samabharan / (5.1) Par.?
tāṃ te prāviśan / (5.2) Par.?
tān sācchādayat // (5.3) Par.?
ādityā jagatīṃ samabharan / (6.1) Par.?
tāṃ te prāviśan / (6.2) Par.?
tān sācchādayat // (6.3) Par.?
viśve devā anuṣṭubhaṃ samabharan / (7.1) Par.?
tāṃ te prāviśan / (7.2) Par.?
tān sācchādayat // (7.3) Par.?
tān asyām ṛcy asvarāyām mṛtyur nirajānād yathā maṇau maṇisūtram paripaśyed evam // (8.1) Par.?
te svaram prāviśan / (9.1) Par.?
tān svare sato na nirajānāt / (9.2) Par.?
svarasya tu ghoṣenānvait // (9.3) Par.?
ta om ity etad evākṣaraṃ samārohan / (10.1) Par.?
etad evākṣaraṃ trayī vidyā / (10.2) Par.?
yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartanta // (10.3) Par.?
evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati // (11.1) Par.?
Duration=0.21839094161987 secs.