UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12264
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir devān asṛjata / (1.1)
Par.?
tān mṛtyuḥ pāpmānvasṛjyata // (1.2)
Par.?
te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti // (2.1)
Par.?
tān abravīc chandāṃsi saṃbharata / (3.1)
Par.?
tāni yathāyatanam praviśata tato mṛtyunā pāpmanā vyāvartsyatheti // (3.2)
Par.?
vasavo gāyatrīṃ samabharan / (4.1)
Par.?
tāṃ te prāviśan / (4.2)
Par.?
tān sācchādayat // (4.3)
Par.?
rudrās triṣṭubhaṃ samabharan / (5.1)
Par.?
tāṃ te prāviśan / (5.2)
Par.?
tān sācchādayat // (5.3)
Par.?
ādityā jagatīṃ samabharan / (6.1) Par.?
tāṃ te prāviśan / (6.2)
Par.?
tān sācchādayat // (6.3)
Par.?
viśve devā anuṣṭubhaṃ samabharan / (7.1)
Par.?
tāṃ te prāviśan / (7.2)
Par.?
tān sācchādayat // (7.3)
Par.?
tān asyām ṛcy asvarāyām mṛtyur nirajānād yathā maṇau maṇisūtram paripaśyed evam // (8.1)
Par.?
te svaram prāviśan / (9.1)
Par.?
tān svare sato na nirajānāt / (9.2)
Par.?
svarasya tu ghoṣenānvait // (9.3)
Par.?
ta om ity etad evākṣaraṃ samārohan / (10.1)
Par.?
etad evākṣaraṃ trayī vidyā / (10.2)
Par.?
yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartanta // (10.3)
Par.?
evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati // (11.1)
Par.?
Duration=0.21839094161987 secs.