Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14338
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yo 'gnihotreṇodeti svargaṃ vā eṣa lokaṃ yajamānam abhivahati // (1) Par.?
nāhutvāvarteta // (2) Par.?
sa yady āvarteta svargād evainaṃ tallokād āvarteta // (3) Par.?
atha yasyāgnihotraṃ hūyamānaṃ skandet kā tatra prāyaścittiḥ // (4) Par.?
apareṇāhavanīyaṃ dakṣiṇaṃ jānv ācyopaviśati // (5) Par.?
yat srucy atiśiṣṭaṃ syāt taj juhuyāt // (6) Par.?
atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta // (7) Par.?
atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt // (8) Par.?
athāhavanīya ājyāhutiṃ juhuyāt // (9) Par.?
yan me skannam ity etayarcā // (10) Par.?
yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti // (11) Par.?
atha yasyāgnihotre 'medhyam āpadyeta kā tatra prāyaścittiḥ // (12) Par.?
apareṇāhavanīyam uṣṇam iva bhasma nirūhya tatra tām āhutiṃ juhuyāt // (13) Par.?
taddhutaṃ cāhutaṃ ca bhavati // (14) Par.?
yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt // (15) Par.?
atha cec carusthālyām evāmedhyam āpadyeta kā tatra prāyaścittiḥ // (16) Par.?
tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ // (17) Par.?
atha ūrdhvaṃ prasiddham agnihotram // (18) Par.?
atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ // (19) Par.?
mantravanti ca kāryāṇi sarvāṇy adhyayanaṃ ca yat / (20.1) Par.?
nāntarāgamanaṃ teṣāṃ sādhu vicchedanād bhayam // (20.2) Par.?
iti gārhapatyād adhy āhavanīya udatantuṃ niṣiñcan iyāt // (21) Par.?
tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān / (22.1) Par.?
anulbaṇaṃ vayata joguvām apaḥ / (22.2) Par.?
manur bhava janayā daivyaṃ janam // (22.3) Par.?
tanvaṃs tantur upa sedur agne tvaṃ pathā rajasi devayānaḥ / (23.1) Par.?
tvayāgne pṛṣṭhaṃ vayam āruhemādhā devaiḥ sadhamādaṃ madema // (23.2) Par.?
svāheti sarvatraitat prāyaścittam antarāgamane smṛtam // (24) Par.?
yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi // (25) Par.?
vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi // (26) Par.?
yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ // (27) Par.?
Duration=0.052899122238159 secs.