UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12269
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa yathā madhudhāne madhunāᄆībhir madhv āsiñcād evam eva tat sāman punā rasam āsiñcat // (1.1)
Par.?
tasmād u ha nopagāyet / (2.1)
Par.?
indra eṣa yad udgātā / (2.2)
Par.?
sa yathāsāv amīṣāṃ rasam ādatta evam eṣa teṣāṃ rasam ādatte // (2.3)
Par.?
kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ // (3.1)
Par.?
tad u vā āhur upaiva gāyet / (4.1) Par.?
diśo hy upāgāyan diśām evaṃ salokatāṃ jayatīti // (4.2)
Par.?
te ya eveme mukhyāḥ prāṇā eta evodgātāraś copagātāraś ca / (5.1)
Par.?
ime ha traya udgātāra ima u catvāra upagātāraḥ // (5.2)
Par.?
tasmād u catura evopagātṝn kurvīta / (6.1)
Par.?
tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me mā hiṃsiṣṭeti // (6.2)
Par.?
sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ // (7.1)
Par.?
sa yathā madhvālopam adyād iti ha smāha sucittaḥ śailana evam etasya rasasyātmānam pūrayeta / (8.1)
Par.?
sa evodgātātmānaṃ ca yajamānaṃ cāmṛtatvaṃ gamayatīti // (8.2)
Par.?
Duration=0.15524888038635 secs.