Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14304
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 84
atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke / (1.1) Par.?
vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam / (1.2) Par.?
yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt / (1.3) Par.?
saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi // (1.4) Par.?
yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade // (2) Par.?
yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma / (3.1) Par.?
sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān / (3.2) Par.?
tvaṣṭre svāheti hutvā // (3.3) Par.?
tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ vaiśvarūpam ālabheta // (4) Par.?
atha yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt // (5) Par.?
ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya / (6.1) Par.?
taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade / (6.2) Par.?
tvaṣṭre svāheti hutvā tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ sarvarūpam ālabheta // (6.3) Par.?
atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat / (7.1) Par.?
vājaṃ gomantam ābhara svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (7.2) Par.?
yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ vā tat tasmin bhasmany upavaped apsu vety eke // (8) Par.?
bhuvāya svāhā / (9.1) Par.?
bhuvanāya svāhā / (9.2) Par.?
bhuvanapataye svāhā / (9.3) Par.?
bhuvāṃ pataye svāhā / (9.4) Par.?
viṣṇave svāheti // (9.5) Par.?
ete ha vai devānām ṛtvijaḥ // (10) Par.?
ta evāsya taddhutam iṣṭaṃ kurvanti // (11) Par.?
yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca // (12) Par.?
yadi pratyagghotre ca patnyai ca // (13) Par.?
yady udag agnīdhe ca yajamānāya ca paśubhyaś cāghaṃ syāt // (14) Par.?
tam anupraharet // (15) Par.?
sahasraśṛṅgaḥ / (16.1) Par.?
ity etayarcā // (16.2) Par.?
Duration=0.050902128219604 secs.