Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13956
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
varuṇaṃ suṣuvāṇam annādyaṃ nopānamat / (1.1) Par.?
sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām apaśyat / (1.2) Par.?
tāṃ svāyai devatāyā ālabhata tato vai tam annādyam upānamat / (1.3) Par.?
yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta / (1.4) Par.?
varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ // (1.5) Par.?
eva bhavati / (2.1) Par.?
kṛṣṇā bhavati / (2.2) Par.?
vāruṇī hy eṣā devatayā / (2.3) Par.?
samṛddhyai / (2.4) Par.?
maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇam apāṃ cauṣadhīnāṃ ca saṃdhāv annakāmaḥ / (2.5) Par.?
maitrīr vā oṣadhayo vāruṇīr āpaḥ / (2.6) Par.?
apāṃ ca khalu vā oṣadhīnāṃ ca rasam upajīvāmaḥ / (2.7) Par.?
mitrāvaruṇāv eva svena bhāgadheyenopadhāvati / (2.8) Par.?
tāv evāsmā annam prayacchato 'nnāda eva bhavati // (2.9) Par.?
apāṃ cauṣadhīnāṃ ca saṃdhāv ālabhata ubhayasyāvaruddhyai / (3.1) Par.?
maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇaṃ jyogāmayāvī / (3.2) Par.?
yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati / (3.3) Par.?
yad vāruṇaḥ sākṣād evainaṃ varuṇapāśān muñcati / (3.4) Par.?
uta yadītāsur bhavati jīvaty eva / (3.5) Par.?
devā vai puṣṭiṃ nāvindan // (3.6) Par.?
tām mithune 'paśyan / (4.1) Par.?
tasyām na samarādhayan / (4.2) Par.?
tāv aśvināv abrūtām / (4.3) Par.?
āvayor vā eṣā maitasyāṃ vadadhvam iti / (4.4) Par.?
sāśvinor evābhavat / (4.5) Par.?
yaḥ puṣṭikāmaḥ syāt sa etām āśvinīṃ yamīṃ vaśām ālabheta / (4.6) Par.?
aśvināv eva svena bhāgadheyenopadhāvati / (4.7) Par.?
tāv evāsmin puṣṭiṃ dhattaḥ / (4.8) Par.?
puṣyati prajayā paśubhiḥ // (4.9) Par.?
Duration=0.25657510757446 secs.