Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): errors in sacrifice, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11957
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yasyāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittiḥ // (1) Par.?
p. 87
so 'gnaye vītaye 'ṣṭākapālaṃ puroḍāśaṃ prāṅ nirvapet // (2) Par.?
nityāḥ purastāddhomāḥ // (3) Par.?
saṃsthitahomeṣv agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (4) Par.?
atha yasyāgnayo grāmyeṇāgninā saṃsṛjyeran kā tatra prāyaścittiḥ // (5) Par.?
so 'gnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (6) Par.?
nityāḥ purastāddhomāḥ // (7) Par.?
saṃsthitahomeṣv agnim īᄆe purohitaṃ viviciṃ ratnadhātamaṃ pra ṇa āyūṃṣi tāriṣat // (8) Par.?
iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (9) Par.?
atha yasyāgnayaḥ śāvenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ // (10) Par.?
so 'gnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (11) Par.?
nityāḥ purastāddhomāḥ // (12) Par.?
saṃsthitahomeṣv agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ // (13) Par.?
śucī rocata āhutaḥ // (14) Par.?
ud agne śucayas tava śukrā bhrājanta īrate // (15) Par.?
tava jyotīṃṣy arcayaḥ svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (16) Par.?
atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti // (17) Par.?
so 'gnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (18) Par.?
nityāḥ purastāddhomāḥ // (19) Par.?
saṃsthitahomeṣv apaścāddaghvānnasya bhūyāsam // (20) Par.?
iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (21) Par.?
atha yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ // (22) Par.?
so 'gnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (23) Par.?
nityāḥ purastāddhomāḥ // (24) Par.?
saṃsthitahomeṣu vidyotate dyotate // (25) Par.?
vidyuto 'gnir jihvā // (26) Par.?
vidyutā bhrājanti dyotata ā ca dyotate // (27) Par.?
iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (28) Par.?
atha yasyāgnayo 'bhiplaveran kā tatra prāyaścittiḥ // (29) Par.?
so 'gnaye 'psumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (30) Par.?
nityāḥ purastāddhomāḥ // (31) Par.?
saṃsthitahomeṣv apām agnis tanūbhiḥ // (32) Par.?
iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (33) Par.?
atha yady anugatam abhyuddharet kā tatra prāyaścittiḥ // (34) Par.?
p. 89
so 'gnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet // (35) Par.?
nityāḥ purastāddhomāḥ // (36) Par.?
saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase // (37) Par.?
sa no rāsva suvīryam iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet // (38) Par.?
Duration=0.061182975769043 secs.