Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yasyopākṛtaḥ paśuḥ prapatet kā tatra prāyaścittiḥ // (1) Par.?
spṛtibhir juhuyād vāyave niyutvate yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam ālabheta // (2) Par.?
ājyenābhighārya paryagnikṛtvopākurvīta // (3) Par.?
ete vai devaspṛtayaḥ // (4) Par.?
agneṣ ṭe vācaṃ spṛṇomi svāhā / (5.1) Par.?
vātāt te prāṇaṃ spṛṇomi svāhā / (5.2) Par.?
sūryāt te cakṣu spṛṇomi svāhā / (5.3) Par.?
candrāt te mana spṛṇomi svāhā / (5.4) Par.?
digbhyas te jyoti spṛṇomi svāhā / (5.5) Par.?
adbhyas te rasaṃ spṛṇomi svāhā / (5.6) Par.?
asthibhyas te majjānaṃ spṛṇomi svāhā / (5.7) Par.?
snehebhyas te snāvānaṃ spṛṇomi svāhā / (5.8) Par.?
oṣadhībhyas te lomāni spṛṇomi svāhā / (5.9) Par.?
pṛthivyās te śarīraṃ spṛṇomi svāhā / (5.10) Par.?
antarikṣāt ta ākāśaṃ spṛṇomi svāhā / (5.11) Par.?
mānuṣāt ta ākāśād divyam ākāśaṃ spṛṇomi svāhā / (5.12) Par.?
indrāt te balaṃ spṛṇomi svāhā / (5.13) Par.?
somāt te rājñaḥ kīrttiṃ yaśaś ca spṛṇomi svāhā // (5.14) Par.?
iti ca hutvāthainaṃ punaḥ pradiśati vāyave tveti // (6) Par.?
atha yasyopākṛtaḥ paśur mriyeta kā tatra prāyaścittiḥ // (7) Par.?
spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti // (8) Par.?
atha yasyopākṛtaḥ paśuḥ saṃśīryeta kā tatra prāyaścittiḥ // (9) Par.?
spṛtibhir eva hutvāthainam anudiśati / (10.1) Par.?
rakṣobhyas tveti // (10.2) Par.?
nānudeśanam ity āhuḥ // (11) Par.?
yo vā eṣa prapatito bhavati tad yad enam adhigaccheyur atha tena yajeta // (12) Par.?
atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ // (13) Par.?
yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ // (14) Par.?
ata ūrdhvaṃ prasiddhaḥ paśubandhaḥ // (15) Par.?
atha ya upatāpinaṃ yājayet kā tatra prāyaścittiḥ // (16) Par.?
spṛtibhir eva hutvāgado haiva bhavati // (17) Par.?
atha ced bahava upatāpinaḥ syuḥ kā tatra prāyaścittiḥ // (18) Par.?
spṛtibhir eva hutvāgado haiva bhavati // (19) Par.?
atha yo 'dhiśrite 'gnihotre yajamāno mriyeta kathaṃ tatra kuryāt // (20) Par.?
tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyeteti // (21) Par.?
athāhavanīya ājyāhutiṃ juhuyāt // (22) Par.?
yajña eti vitataḥ kalpamānaḥ / (23.1) Par.?
ity etayarcā // (23.2) Par.?
atha ya aupavasathye 'hani yajamāno mriyeta kathaṃ tatra kuryāt // (24) Par.?
tatraivaitat pradadhyād yathā sarvaśaḥ saṃdahyeteti // (25) Par.?
athāhavanīya ājyāhutiṃ juhuyāt // (26) Par.?
yajña eti vitataḥ kalpamāna ity etayarcā // (27) Par.?
atha yaḥ samāsanneṣu haviḥṣu yajamāno mriyeta kathaṃ tatra kuryāt // (28) Par.?
tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyerann iti // (29) Par.?
athāhavanīya ājyāhutiṃ juhuyāt // (30) Par.?
apemaṃ jīvā arudhan gṛhebhyaḥ / (31.1) Par.?
ity etayarcā // (31.2) Par.?
atha yo dīkṣito mriyeta katham enaṃ daheyuḥ // (32) Par.?
tair evāgnibhir ity āhuḥ // (33) Par.?
havyavāhanāś caite me bhavanti tat kavyavāhanā iti // (34) Par.?
atha nu katham iti // (35) Par.?
śakṛtpiṇḍais tisra ukhāḥ pūrayitvā tāḥ prādadhuḥ // (36) Par.?
tā dhūnuyuḥ // (37) Par.?
tāsu saṃtāpā ye 'gnayo jāyeraṃs taiḥ samāpnuyuḥ // (38) Par.?
bahir vā evaṃ bhavanti te no vaite // (39) Par.?
tasya tad eva brāhmaṇaṃ yad adaḥ puraḥ savane pitṛmedha āśiṣo vyākhyātāḥ // (40) Par.?
taṃ yadi purastāt tiṣṭhantam upavadet taṃ brūyād vasūnāṃ tvā devānāṃ vyātte 'pidadhāmi / (41.1) Par.?
gāyatrīṃ parṣām adhaḥśirāvapadyasveti // (41.2) Par.?
taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi / (42.1) Par.?
traiṣṭubhīṃ parṣām adhaḥśirāvapadyasveti // (42.2) Par.?
taṃ yadi paścāt tiṣṭhantam upavadet taṃ brūyād ādityānāṃ tvā devānāṃ vyātte 'pidadhāmi / (43.1) Par.?
jāgatīṃ parṣām adhaḥśirāvapadyasveti // (43.2) Par.?
taṃ yady uttaratas tiṣṭhantam upavadet taṃ brūyād viśveṣāṃ tvā devānāṃ vyātte 'pidadhāmi / (44.1) Par.?
ānuṣṭubhīṃ parṣām adhaḥśirāvapadyasveti // (44.2) Par.?
taṃ yady antardeśebhyo vā tiṣṭhantam upavadet taṃ brūyāt ......... // (45) Par.?
tasmai namaskuryāt // (46) Par.?
sa cet pratinamaskuryāt kuśalenaivainam yojayet // (47) Par.?
sa cen na pratinamaskuryāt tenābhicaret // (48) Par.?
savyam agranthinā prasavyam agnibhiḥ parīyāt // (49) Par.?
vatsaro 'si parivatsaro 'si saṃvatsaro 'sīti // (50) Par.?
taṃ yadi jighāṃsed iti sūktena bādhakīḥ samidho 'bhyādadhyāt // (51) Par.?
tṛtīyāhaṃ nātijīvati // (52) Par.?
atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt // (53) Par.?
Duration=0.13232898712158 secs.