Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnicayana, animal sacrifice, paśubandha
Show parallels Show headlines
Use dependency labeler
Chapter id: 15630
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
drapsaś caskandety āsye / (1.1) Par.?
abhūd idaṃ viśvasya bhuvanasyeti vā // (1.2) Par.?
ṛce tveti dakṣiṇe 'kṣikaṭe / (2.1) Par.?
ruce tveti savye // (2.2) Par.?
dyute tveti karṇayoḥ // (3.1) Par.?
bhāse tveti dakṣiṇasyāṃ nāsikāyām / (4.1) Par.?
jyotiṣe tvety uttarasyām // (4.2) Par.?
sam it sravantīti śṛtātaṅkyena dadhnā madhumiśreṇa puruṣaśiraḥ pūrayati // (5.1) Par.?
sarveṣāṃ paśuśirasāṃ hiraṇyaśalkapratyasanaṃ pūraṇaṃ ca vājasaneyinaḥ samāmananti // (6.1) Par.?
tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti // (7.1) Par.?
yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam // (8.1) Par.?
vātasya dhrājim iti purastāt pratīcīnam aśvasya // (9.1) Par.?
ajasram indum iti paścāt prācīnam ṛṣabhasya // (10.1) Par.?
varūtriṃ tvaṣṭur iti dakṣiṇata udīcīnaṃ vṛṣṇeḥ // (11.1) Par.?
yo agnir agner ity uttarato dakṣiṇā bastasya // (12.1) Par.?
tāny avyavāyenotsargair upatiṣṭhate // (13.1) Par.?
imaṃ mā hiṃsīr dvipādam iti puruṣasya // (14.1) Par.?
imaṃ mā hiṃsīr ekaśapham ity aśvasya // (15.1) Par.?
imaṃ samudram ity ṛṣabhasya // (16.1) Par.?
imām ūrṇāyum iti vṛṣṇeḥ // (17.1) Par.?
ajā hy agner iti bastasya // (18.1) Par.?
yadi vāyavyasya syān mukhyasya sthāne sarveṣām upadhānair upadhāya sarveṣām utsargair upatiṣṭheta // (19.1) Par.?
api vā tasya tasya sthāna upadhāya tasya tasyotsargeṇopatiṣṭhate // (20.1) Par.?
yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam // (21.1) Par.?
namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ // (22.1) Par.?
api vā yajur eva vaden nopadadhyāt // (23.1) Par.?
Duration=0.043369054794312 secs.