UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15637
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mā chandas tat pṛthivy agnir devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda / (1.1)
Par.?
pramā chandas tad antarikṣaṃ vāto devatā / (1.2)
Par.?
pratimā chandas tad dyauḥ sūryo devatā / (1.3)
Par.?
asrīviś chandas tad diśaḥ somo devatā / (1.4)
Par.?
virāṭ chandas tad vāg varuṇo devatā / (1.5)
Par.?
gāyatrī chandas tad ajā bṛhaspatir devatā / (1.6)
Par.?
triṣṭup chandas taddhiraṇyam indro devatā / (1.7)
Par.?
jagatī chandas tad gauḥ prajāpatir devatā / (1.8)
Par.?
anuṣṭup chandas tad vāyur mitro devatā / (1.9)
Par.?
uṣṇihā chandas tac cakṣuḥ pūṣā devatā / (1.10)
Par.?
paṅktiś chandas tat kṛṣiḥ parjanyo devatā / (1.11)
Par.?
bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti // (1.12)
Par.?
puruṣaśiro 'syāḥ śiro bhavati // (2.1)
Par.?
sahasraśīrṣā puruṣa ity upahitāṃ puruṣeṇa nārāyaṇena yajamāna upatiṣṭhate // (3.1)
Par.?
apasyā upadadhāti / (4.1)
Par.?
apāṃ tvemant sādayāmīti pañca purastāt pratīcīḥ / (4.2) Par.?
arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ / (4.3)
Par.?
apāṃ tvā sadane sādayāmīti pañca paścāt prācīḥ / (4.4)
Par.?
gāyatrī chanda iti pañcottarato dakṣiṇāḥ // (4.5)
Par.?
Duration=0.030711889266968 secs.