Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 101
sāṃnāyyaṃ yad udbodhayeyuś ced vatsā vāyavyāyā yavāgvā sāṃnāyyaṃ yajeta // (1) Par.?
apy ekasyāṃ dhītāyām adhītā dohayet // (2) Par.?
p. 102
adhītābhiḥ saṃsthāpya dhītānām vatsān apākṛtya śvaḥ sāṃnāyyena yajeta // (3) Par.?
p. 103
sāyaṃdohaṃ ced apahareyuḥ prātardohaṃ dvaidhaṃ kṛtvānyatarat sāyaṃdohasthāne kṛtvobhābhyāṃ yajeta // (4) Par.?
prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvānyatarat prātardohasthāne kṛtvobhābhyāṃ yajeta // (5) Par.?
ubhau ced duṣyeyātām aindraṃ pañcaśarāvam odanaṃ nirupyāgneyena pracaryaindreṇānupracared uttarām upoṣya vobhābhyāṃ yajeta // (6) Par.?
sarvāṇi ceddhavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta // (7) Par.?
p. 104
athānyām adoṣām iṣṭiṃ tanvītām apo duṣṭam abhyavahareyuḥ // (8) Par.?
brāhmaṇair abhakṣyaṃ duṣṭaṃ haviḥ // (9) Par.?
bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ // (10) Par.?
yajñasya tvā pramayeti catasṛbhiḥ parigṛhṇīyāt // (11) Par.?
yajñasya tvā pramayonmayābhimayā pratimayā paridadema svāheti // (12) Par.?
p. 105
anutpūtaṃ ced ājyaṃ skanded vittaṃ prāṇaṃ dadyāt // (13) Par.?
tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam // (14) Par.?
āhutilopavyatyāse // (15) Par.?
tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ juhuyāt // (16) Par.?
tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat // (17) Par.?
sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau / (18.1) Par.?
ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti // (18.2) Par.?
devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt // (19) Par.?
yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt // (20) Par.?
yadi sāmata oṃ svar janad ity āhavanīye juhuyāt // (21) Par.?
yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya // (22) Par.?
yadi bhāginīṃ nāvāhayed yatra smaret tatrainām upotthāyāvāhyāvāpasthāne yajeta // (23) Par.?
barhiṣi skanne nādriyeta // (24) Par.?
dakṣiṇena ced yajetārdharcāt pratiṣṭhāṃ dadyāt // (25) Par.?
puroḍāśe duḥśrite sarpiṣy annaṃ catuḥśarāvam odanaṃ brāhmaṇebhyo dadyāt // (26) Par.?
tatas tam eva punar nirvapet // (27) Par.?
puroḍāśe vikṣāme yato 'syākṣāmaḥ syāt tato yajeta // (28) Par.?
dveṣyāya taṃ dadyād dakṣiṇāṃ ca // (29) Par.?
puroḍāśe sarvakṣāme nirvapaṇaprabhṛtyām udāhṛtya // (30) Par.?
kapāle naṣṭa ekahāyanaṃ dadyāt // (31) Par.?
dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt // (32) Par.?
kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt // (33) Par.?
āgneyam ekakapālaṃ nirvaped āśvinaṃ dvikapālaṃ vaiṣṇavaṃ trikapālaṃ saumyaṃ catuḥkapālaṃ // (34) Par.?
naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet // (35) Par.?
p. 110
mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti // (36) Par.?
p. 111
prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya // (37) Par.?
mā no mahāntaṃ // (38) Par.?
tvaṃ no agne // (39) Par.?
somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate kakṣīvantaṃ ya auśijaḥ // (40) Par.?
sa tvaṃ no 'gne // (41) Par.?
vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyaṃ bṛhaspatiṃ vareṇyaṃ // (42) Par.?
ud uttamaṃ mumugdhi no vi pāśaṃ madhyamaṃ cṛta avādhamāni bādhata // (43) Par.?
ud uttamaṃ varuṇa ity etābhir juhuyāt // (44) Par.?
Duration=0.12434887886047 secs.