UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15677
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāṅ māhendrāt kṛtvā naivāre sarpir ānīya cātvāle 'vadadhāti // (1)
Par.?
taṃ rājaputro gopāyati // (2)
Par.?
cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati // (3)
Par.?
uttarasyāṃ vediśroṇyāṃ saptadaśa dundubhīn prabadhnanti // (4)
Par.?
viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyaiti // (5)
Par.?
aṅkau nyaṅkāv iti rathacakre abhimṛśati pakṣasī vā // (6)
Par.?
indrāya vācaṃ vadateti dundubhīn saṃhrādayanti // (7)
Par.?
devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati // (8)
Par.?
tam āha vājināṃ sāma gāyeti // (9)
Par.?
tasya cakraṃ triḥ pradakṣiṇam āvartayati // (10)
Par.?
vartamāne brahmā gāyati // (11)
Par.?
devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati // (12)
Par.?
vājasṛta itarān rathān // (13)
Par.?
vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā // (14)
Par.?
bṛhaspater bhāge ni mṛḍḍhvam iti praprotheṣu ca lepān nimārṣṭi // (15)
Par.?
aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti // (16) Par.?
anabhyāsādayanta itare rathāḥ paścād anuyānti // (17)
Par.?
vājino vājaṃ dhāvateti catasṛbhir dhāvato 'numantrayate // (18)
Par.?
agnir ekākṣareṇeti dhāvatsūjjitīr yajamānaṃ vācayati // (19)
Par.?
lakṣaṇaṃ prāpyodañca āvṛtya pradakṣiṇam āvartayante // (20)
Par.?
mitadrava iti catasṛbhiḥ pratyādhāvato 'numantrayate // (21)
Par.?
Duration=0.028537034988403 secs.