Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15677
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṅ māhendrāt kṛtvā naivāre sarpir ānīya cātvāle 'vadadhāti // (1) Par.?
taṃ rājaputro gopāyati // (2) Par.?
cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati // (3) Par.?
uttarasyāṃ vediśroṇyāṃ saptadaśa dundubhīn prabadhnanti // (4) Par.?
viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyaiti // (5) Par.?
aṅkau nyaṅkāv iti rathacakre abhimṛśati pakṣasī vā // (6) Par.?
indrāya vācaṃ vadateti dundubhīn saṃhrādayanti // (7) Par.?
devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati // (8) Par.?
tam āha vājināṃ sāma gāyeti // (9) Par.?
tasya cakraṃ triḥ pradakṣiṇam āvartayati // (10) Par.?
vartamāne brahmā gāyati // (11) Par.?
devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati // (12) Par.?
vājasṛta itarān rathān // (13) Par.?
vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā // (14) Par.?
bṛhaspater bhāge ni mṛḍḍhvam iti praprotheṣu ca lepān nimārṣṭi // (15) Par.?
aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti // (16) Par.?
anabhyāsādayanta itare rathāḥ paścād anuyānti // (17) Par.?
vājino vājaṃ dhāvateti catasṛbhir dhāvato 'numantrayate // (18) Par.?
agnir ekākṣareṇeti dhāvatsūjjitīr yajamānaṃ vācayati // (19) Par.?
lakṣaṇaṃ prāpyodañca āvṛtya pradakṣiṇam āvartayante // (20) Par.?
mitadrava iti catasṛbhiḥ pratyādhāvato 'numantrayate // (21) Par.?
Duration=0.028537034988403 secs.