Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14454
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ / (1.1) Par.?
na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ // (1.2) Par.?
yās te agna ārdrā yonayo yāḥ kulāyinīḥ / (2.1) Par.?
ye te agna indavo yā u nābhayaḥ / (2.2) Par.?
yās te agne tanva ūrjo nāma tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata // (2.3) Par.?
sākaṃ hi śucinā śuciḥ praśastā kratunājani / (3.1) Par.?
vidvān asya vratā dhruvā vayā ivānurohata ity ādhāya samidhaṃ kṛṣṇāṃ dadyāt // (3.2) Par.?
vāsoyugaṃ dhenuṃ vā // (4) Par.?
yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu // (5) Par.?
stavādejarudharanamadrir ity anumantrayet // (6) Par.?
vasatīvarīś cet skandeyuḥ pṛthivī vibhūvarīti cālyakaṃ cety āvṛtte / (7.1) Par.?
namas te bhuvo viśvaṃ tad gṛhītvā māndā vāśā iti catasṛbhir āgnīdhrīye juhuyāt // (7.2) Par.?
māndā vāśāḥ śundhyūr ajirāḥ / (8.1) Par.?
undatīḥ suphenāḥ jyotiṣmatīs tamasvatīḥ / (8.2) Par.?
mitrabhṛtaḥ kṣatrabhṛtaḥ svarāṣṭrā iha māvata // (8.3) Par.?
vṛṣṇo aśvasya saṃdānam asi vṛṣṭyai tvopanahyāmi // (9) Par.?
devā vasavā agne indra sūrya / (10.1) Par.?
devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata // (10.2) Par.?
devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti // (11) Par.?
pravṛttāś cet syuḥ saṃ mā siñcantviti saṃsiñcet // (12) Par.?
nivṛttāś cet syur apām ūrmīti gṛhītvā ṣaḍbhir āhavanīye juhuyāt // (13) Par.?
indriyāvān madintamas taṃ vo māva kramiṣam / (14.1) Par.?
achinnaṃ tantuṃ pṛthivyā anu geṣam iti hutvā // (14.2) Par.?
Duration=0.051548004150391 secs.