Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14490
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ / (1.1) Par.?
uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām // (1.2) Par.?
madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām / (2.1) Par.?
barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ // (2.2) Par.?
yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti / (3.1) Par.?
yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātaṃ // (3.2) Par.?
ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīṣād atriṃ muñcatho gaṇena / (4.1) Par.?
minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā // (4.2) Par.?
aśvaṃ na gūḍham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu / (5.1) Par.?
saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtānīti // (5.2) Par.?
prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir mā pātu vasubhiḥ purastād iti juhuyāt // (6) Par.?
agnaye svāhā vasubhyaḥ svāhā gāyatryai svāhā // (7) Par.?
mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo mā rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt // (8) Par.?
somāya svāhā rudrebhyaḥ svāhā triṣṭubhe svāhā // (9) Par.?
tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt // (10) Par.?
varuṇāya svāhādityebhyaḥ svāhā jagatyai svāhā // (11) Par.?
ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ / (12.1) Par.?
ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan / (12.2) Par.?
indrāgnibhyāṃ svāhā / (12.3) Par.?
indrāviṣṇubhyāṃ svāhā // (12.4) Par.?
rātriparyāyāś ced abhivicchidyerann indrāya svāhā / (13.1) Par.?
indrāṇyai svāhā / (13.2) Par.?
chandobhyaḥ svāhā // (13.3) Par.?
ṛtvijāṃ ced duritam upākuryād agnaye rathantarāya svāhā / (14.1) Par.?
uṣase svāhā / (14.2) Par.?
paṅktaye svāhā / (14.3) Par.?
aśvibhyāṃ svāhā / (14.4) Par.?
mā naḥ piparid aśvineti // (14.5) Par.?
sarvatrānājñāteṣv agnaye svāhā / (15.1) Par.?
yajñāya svāhā / (15.2) Par.?
brahmaṇe svāhā / (15.3) Par.?
viṣṇave svāhā / (15.4) Par.?
prajāpataye svāhā / (15.5) Par.?
anumataye svāhā / (15.6) Par.?
agnaye sviṣṭakṛte svāheti // (15.7) Par.?
trātāram indram / (16.1) Par.?
yayor ojaseti ca // (16.2) Par.?
etā viṣṇuvaruṇadevatyāḥ // (17) Par.?
uktāni prāyaścittāni // (18) Par.?
athaikāgnau yatra puroḍāśā uktā sthālīpākāṃs tatra kuryāt // (19) Par.?
puroḍāśeṣu japair eva kuryāt // (20) Par.?
sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta // (21) Par.?
sarvatra mā no vidann ity abhayair aparājitair juhuyāt / (22.1) Par.?
abhayair aparājitair juhuyāt // (22.2) Par.?
Duration=0.1424880027771 secs.