Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aṅgiras and his descendants (Āṅgirasas), vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11905
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 8
sa ūrdhvo 'tiṣṭhat // (1) Par.?
sa imāṃllokān vyaṣṭabhnāt // (2) Par.?
tasmād aṅgiraso 'dhīyāna ūrdhvas tiṣṭhati // (3) Par.?
tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati // (4) Par.?
taddha sma tathaiva bhavati // (5) Par.?
tadapyetadṛcoktam // (6) Par.?
śreṣṭho ha vedas tapaso 'dhi jāto brahmajyānāṃ kṣitaye saṃbabhūva // (7) Par.?
ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti // (8) Par.?
tā vā etā aṅgirasāṃ jāmayo yan menayaḥ // (9) Par.?
karoti menibhir vīryaṃ ya evaṃ veda // (10) Par.?
Duration=0.015995025634766 secs.