UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13229
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa eṣa vaśī dīptāgra udgītho yat prāṇaḥ / (1.1)
Par.?
eṣa hīdaṃ sarvaṃ vaśe kurute // (1.2)
Par.?
vaśī bhavati vaśe svān kurute ya evaṃ veda / (2.1)
Par.?
asya hy asāv agre dīpyate3 amuṣya vā saḥ // (2.2)
Par.?
taṃ haitam udgīthaṃ śāṭyāyanir ācaṣṭe vaśī dīptāgra iti / (3.1)
Par.?
dīptāgrā ha vā asya kīrtir bhavati ya evaṃ veda // (3.2)
Par.?
ābhūtir iti kārīrādayaḥ / (4.1)
Par.?
prāṇaṃ vā anu prajāḥ paśava ābhavanti / (4.2)
Par.?
sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati // (4.3)
Par.?
sambhūtir iti sātyayajñayaḥ / (5.1)
Par.?
prāṇaṃ vā anu prajāḥ paśavaḥ sambhavanti / (5.2)
Par.?
prāṇena prajayā paśubhir bhavati // (5.3)
Par.?
prabhūtir iti śailanāḥ / (6.1)
Par.?
prāṇaṃ vā anu prajāḥ paśavaḥ prabhavanti / (6.2)
Par.?
sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati // (6.3)
Par.?
bhūtir iti bhāllabinaḥ / (7.1)
Par.?
prāṇaṃ vā anu prajāḥ paśavo bhavanti / (7.2)
Par.?
sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ // (7.3) Par.?
aparodho 'naparuddha iti pārṣṇaḥ śailanaḥ / (8.1)
Par.?
eṣa hy anyam aparuṇaddhi naitam anyaḥ / (8.2)
Par.?
eṣa ha vāsya dviṣantam bhrātṛvyam aparuṇaddhi ya evaṃ veda // (8.3)
Par.?
Duration=0.130774974823 secs.