Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11981
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mana eva savitā vāk sāvitrī // (1) Par.?
yatra hy eva manas tad vāg yatra vai vāk tan mana iti // (2) Par.?
ete dve yonī ekaṃ mithunam // (3) Par.?
agnir eva savitā pṛthivī sāvitrī // (4) Par.?
yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti // (5) Par.?
ete dve yonī ekaṃ mithunam // (6) Par.?
vāyur eva savitāntarikṣaṃ sāvitrī // (7) Par.?
yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti // (8) Par.?
ete dve yonī ekaṃ mithunam // (9) Par.?
āditya eva savitā dyauḥ sāvitrī // (10) Par.?
yatra hy evādityas tad dyaur yatra vai dyaus tad āditya iti // (11) Par.?
ete dve yonī ekaṃ mithunam // (12) Par.?
candramā eva savitā nakṣatrāṇi sāvitrī // (13) Par.?
yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti // (14) Par.?
ete dve yonī ekaṃ mithunam // (15) Par.?
ahar eva savitā rātriḥ sāvitrī // (16) Par.?
yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti // (17) Par.?
ete dve yonī ekaṃ mithunam // (18) Par.?
uṣṇam eva savitā śītaṃ sāvitrī // (19) Par.?
yatra hy evoṣṇaṃ tac chītaṃ yatra vai śītaṃ tad uṣṇam iti // (20) Par.?
ete dve yonī ekaṃ mithunam // (21) Par.?
abhram eva savitā varṣaṃ sāvitrī // (22) Par.?
yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti // (23) Par.?
ete dve yonī ekaṃ mithunam // (24) Par.?
vidyud eva savitā stanayitnuḥ sāvitrī // (25) Par.?
yatra hy eva vidyut tat stanayitnur yatra vai stanayitnus tad vidyud iti // (26) Par.?
ete dve yonī ekaṃ mithunam // (27) Par.?
prāṇa eva savitānnaṃ sāvitrī // (28) Par.?
yatra hy eva prāṇas tad annaṃ yatra vā annaṃ tat prāṇa iti // (29) Par.?
ete dve yonī ekaṃ mithunam // (30) Par.?
vedā eva savitā chandāṃsi sāvitrī // (31) Par.?
yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti // (32) Par.?
ete dve yonī ekaṃ mithunam // (33) Par.?
yajña eva savitā dakṣiṇāḥ sāvitrī // (34) Par.?
yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti // (35) Par.?
ete dve yonī ekaṃ mithunam // (36) Par.?
etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva // (37) Par.?
athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti // (38) Par.?
Duration=0.06709098815918 secs.