Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12070
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekapād dvipada iti // (1) Par.?
vāyur ekapāt // (2) Par.?
tasyākāśaṃ pādaḥ // (3) Par.?
candramā dvipāt // (4) Par.?
tasya pūrvapakṣāparapakṣau pādau // (5) Par.?
ādityas tripāt // (6) Par.?
tasyeme lokāḥ pādāḥ // (7) Par.?
agniḥ ṣaṭpādaḥ // (8) Par.?
tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ // (9) Par.?
teṣāṃ sarveṣāṃ vedā gatir ātmā pratiṣṭhitāś catasro brahmaṇaḥ śākhāḥ // (10) Par.?
atho āhuḥ ṣaḍ iti mūrtir ākāśaś ceti // (11) Par.?
ṛcā mūrtiḥ // (12) Par.?
yājuṣī gatiḥ // (13) Par.?
sāmamayaṃ tejaḥ // (14) Par.?
bhṛgvaṅgirasā māyā // (15) Par.?
etad brahmaiva yajñaś catuṣpād dviḥ saṃsthita iti // (16) Par.?
tasya bhṛgvaṅgirasaḥ saṃsthe // (17) Par.?
atho āhur ekasaṃsthita iti // (18) Par.?
yaddhotarcāṃ maṇḍalaiḥ karoti pṛthivīṃ tenāpyāyayati // (19) Par.?
etasyāṃ hy agniś carati // (20) Par.?
tad apy etad ṛcoktam agnivāsāḥ pṛthivy asitajñūr iti // (21) Par.?
yad adhvaryur yajuṣā karoty antarikṣaṃ tenāpyāyayati // (22) Par.?
tasmin vāyur na niviśate katamac ca nāhar iti // (23) Par.?
tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti // (24) Par.?
yad udgātā sāmnā karoti divaṃ tenāpyāyayati // (25) Par.?
tatra hy ādityaḥ śukraś carati // (26) Par.?
tad apy etad ṛcoktam uccā patantam aruṇaṃ suparṇam iti // (27) Par.?
yad brahmarcāṃ kāṇḍaiḥ karoty apas tenāpyāyayati // (28) Par.?
candramā hy apsu carati // (29) Par.?
candramas
n.s.m.
hi
indecl.
ap
l.p.f.
car.
3. sg., Pre. ind.
root
tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni // (30) Par.?
tato mūlakāṇḍaparṇapuṣpaphalapraroharasagandhair yajño vartate // (31) Par.?
adbhiḥ karṇāṇi pravartante // (32) Par.?
adbhiḥ somo 'bhiṣūyate // (33) Par.?
tad yad brahmāṇāṃ karṇāṇi karmaṇy āmantrayaty apas tenānujānāti // (34) Par.?
eṣo hy asya bhāgaḥ // (35) Par.?
tad yathā bhokṣyamāṇaḥ // (36) Par.?
apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate // (37) Par.?
apsu saṃsthāpyate tasmād brahmā purastāddhomasaṃsthitahomair yajño vartate // (38) Par.?
antarā hi purastāddhomasaṃsthitahomair yajñaṃ parigṛhṇāti // (39) Par.?
antarā hi bhṛgvaṅgiraso vedān āduhya bhṛgvaṅgirasaḥ somapānaṃ manyante // (40) Par.?
somātmako hy ayaṃ veda // (41) Par.?
tad apy etad ṛcoktaṃ somaṃ manyate papivān iti // (42) Par.?
tad yathemāṃ pṛthivīm udīrṇāṃ jyotiṣā dhūmāyamānāṃ varṣaṃ śamayati // (43) Par.?
evaṃ brahmā bhṛgvaṅgirobhir vyāhṛtibhir yajñasya viriṣṭaṃ śamayati // (44) Par.?
agnir ādityāya śamayati // (45) Par.?
ete 'ṅgirasaḥ // (46) Par.?
eta idaṃ sarvaṃ samāpnuvanti // (47) Par.?
vāyur āpaś candramā ity ete bhṛgavaḥ // (48) Par.?
eta idaṃ sarvaṃ samāpyāyayanti // (49) Par.?
ekam eva saṃsthaṃ bhavatīti brāhmaṇam // (50) Par.?
Duration=0.12649893760681 secs.