Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): priest, ṛtvij

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12074
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam // (1) Par.?
idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti // (2) Par.?
voce chandas tan na vindāmo yenottaram emahīti // (3) Par.?
tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti // (4) Par.?
voce chandas tan na vindāmo yenottaram emahīti // (5) Par.?
te brūmo vāg eva hotā hautraṃ karoti // (6) Par.?
vāco hi stomāś ca vaṣaṭkārāś cābhisaṃpadyante // (7) Par.?
te brūmo vāg eva hotā vāg brahma vāg deva iti // (8) Par.?
prāṇāpānābhyām evādhvaryur ādhvaryavaṃ karoti // (9) Par.?
prāṇapraṇītāni ha bhūtāni prāṇapraṇītāḥ praṇītāḥ // (10) Par.?
te brūmaḥ prāṇāpānāv evādhvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti // (11) Par.?
cakṣuṣaivodgātaudgātraṃ karoti // (12) Par.?
cakṣuṣā hīmāni bhūtāni paśyanti // (13) Par.?
atho cakṣur evodgātā cakṣur brahma cakṣur deva iti // (14) Par.?
manasaiva brahmā brahmatvaṃ karoti // (15) Par.?
manasā hi tiryak ca diśa ūrdhvaṃ yac ca kiṃca manasaiva karoti tad brahma // (16) Par.?
te brūmo mana eva brahmā mano brahma mano deva iti // (17) Par.?
Duration=0.052344083786011 secs.