UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 15265
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samiddho añjan kṛdaram matīnāṃ ghṛtam agne madhumat pinvamānaḥ / (1.1)
Par.?
vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham // (1.2)
Par.?
ghṛtenāñjant sam patho devayānān prajānan vājy apy etu devān / (2.1)
Par.?
anu tvā sapte pradiśaḥ sacantāṃ svadhām asmai yajamānāya dhehi // (2.2)
Par.?
īḍyaś cāsi vandyaś ca vājinn āśuś cāsi medhyaś ca sapte / (3.1)
Par.?
agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ // (3.2)
Par.?
stīrṇam barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānam pṛthivyām / (4.1)
Par.?
devebhir yuktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu // (4.2)
Par.?
etā u vaḥ subhagā viśvarūpā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ / (5.1)
Par.?
ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu // (5.2)
Par.?
antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne / (6.1)
Par.?
uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonāv iha sādayāmi // (6.2)
Par.?
prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā / (7.1)
Par.?
apiprayaṃ codanā vām mimānā hotārā jyotiḥ pradiśā diśantā // (7.2)
Par.?
ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt / (8.1) Par.?
iḍopahūtā vasubhiḥ sajoṣā yajñaṃ no devīr amṛteṣu dhatta // (8.2)
Par.?
tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ // (9.1)
Par.?
tvaṣṭedaṃ viśvam bhuvanaṃ jajāna bahoḥ kartāram iha yakṣi hotaḥ // (10.1)
Par.?
aśvo ghṛtena tmanyā samakta upa devāṁ ṛtuśaḥ pātha etu / (11.1)
Par.?
vanaspatir devalokam prajānann agninā havyā svaditāni vakṣat // (11.2)
Par.?
prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne / (12.1)
Par.?
svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ // (12.2)
Par.?
Duration=0.050449132919312 secs.