Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12109
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇo ha vā imam agniṃ vaiśvānaraṃ babhāra // (1) Par.?
so 'yam agnir vaiśvānaro brāhmaṇena bhriyamāṇa imāṃl lokāñ janayate // (2) Par.?
athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati // (3) Par.?
hantāhaṃ yan mayi teja indriyaṃ vīryaṃ tad darśayāmy uta vai mā bibhṛyād iti // (4) Par.?
sa ātmānam āpyāyyaitaṃ payo 'dhok // (5) Par.?
tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot // (6) Par.?
sa dvitīyam ātmānam āpyāyyaitaṃ ghṛtam adhok // (7) Par.?
tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot // (8) Par.?
sa tṛtīyam ātmānam āpyāyyaitad idaṃ viśvaṃ vikṛtam annādyam adhok // (9) Par.?
tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot // (10) Par.?
sa caturtham ātmānam āpyāyyaitena brāhmaṇasya jāyāṃ virājam apaśyat // (11) Par.?
tām asmai prāyacchat // (12) Par.?
sātmā apitvam abhavat // (13) Par.?
tata imam agniṃ vaiśvānaraṃ parāsyur brāhmaṇo 'gniṃ jātavedasam adhatta // (14) Par.?
so 'yam abravīd agne jātavedo 'bhinidhehi mehīti // (15) Par.?
tasya dvaitaṃ nāmādhattāghoraṃ cākrūraṃ ca // (16) Par.?
so 'śvo bhavat // (17) Par.?
tasmād aśvo vahena rathaṃ na bhavati pṛṣṭhena sādinam // (18) Par.?
sa devān āgacchat // (19) Par.?
sa devebhyo 'nvātiṣṭhat // (20) Par.?
tasmād devā abibhayuḥ // (21) Par.?
taṃ brahmaṇe prāyacchat // (22) Par.?
tam etayarcāśamayat // (23) Par.?
Duration=0.036518096923828 secs.