UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13380
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahmaṇo lokam iti / (1.2)
Par.?
tam ādityam abhipravahati // (1.3)
Par.?
sa ādityam āha pra mā vaheti / (2.1)
Par.?
brahmaṇo lokam iti / (2.3)
Par.?
taṃ candramasam abhipravahati / (2.4)
Par.?
sa evam ete devate anusaṃcarati // (2.5)
Par.?
eṣo 'nto 'taḥ paraḥ pravāho nāsti / (3.1) Par.?
yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda // (3.2)
Par.?
sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate / (4.1)
Par.?
sa etam eva lokam punaḥ prajānann abhyārohann eti // (4.2)
Par.?
tad u hovāca śāṭyāyanir bahuvyādhito vā ayam bahuśo lokaḥ / (5.1)
Par.?
etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti // (5.2)
Par.?
Duration=0.20536303520203 secs.