Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12116
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ sa no devatrādhibrūhi mā riṣāmā vayaṃ taveti // (1) Par.?
tam etābhiḥ pañcabhir ṛgbhir upākurute yad akrandaḥ prathamaṃ jāyamāna iti // (2) Par.?
so 'śāmyat // (3) Par.?
tasmād aśvaḥ paśūnāṃ jighatsutamo bhavati // (4) Par.?
vaiśvānaro hy eṣa // (5) Par.?
tasmād agnipadam aśvaṃ brahmaṇe dadāti // (6) Par.?
brahmaṇe hi prattam // (7) Par.?
tasya rasam apīḍayat // (8) Par.?
sa raso 'bhavat // (9) Par.?
raso ha vā eṣa // (10) Par.?
taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa // (11) Par.?
parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ // (12) Par.?
sa devān āgacchat // (13) Par.?
sa devebhyo 'nvātiṣṭhat // (14) Par.?
tasmād devā abibhayuḥ // (15) Par.?
taṃ brahmaṇe prāyacchat // (16) Par.?
tam etayarcājyāhutyābhyajuhot // (17) Par.?
indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti // (18) Par.?
tasmād āgnyādheyikaṃ rathaṃ brahmaṇe dadāti // (19) Par.?
brahmaṇe hi prattam // (20) Par.?
tasya takṣāṇas tanūṃ jyeṣṭhāṃ dakṣiṇāṃ niramimata // (21) Par.?
tāṃ pañcasv apaśyad ṛci yajuṣi sāmni śānte 'tha ghore // (22) Par.?
tāsāṃ dve brahmaṇe prāyacchad vācaṃ ca jyotiś ca // (23) Par.?
vāg vai dhenur jyotir hiraṇyam // (24) Par.?
tasmād āgnyādheyikāṃ cātuḥprāśyāṃ dhenuṃ brahmaṇe dadāti // (25) Par.?
brahmaṇe hi prattā // (26) Par.?
paśuṣu śāmyamāneṣu cakṣur hāpayanti // (27) Par.?
cakṣur eva tad ātmani dhatte // (28) Par.?
yad vai cakṣus taddhiraṇyam // (29) Par.?
tasmād āgnyādheyikaṃ hiraṇyaṃ brahmaṇe dadāti // (30) Par.?
brahmaṇe hi prattaṃ // (31) Par.?
tasyātmann adhatta // (32) Par.?
tena prājvalayat // (33) Par.?
yan nādhatta tad āglābhavat // (34) Par.?
tad āglā bhūtvā sā samudraṃ prāviśat // (35) Par.?
sā samudram adahat // (36) Par.?
tasmāt samudro durgiravapi // (37) Par.?
vaiśvānareṇa hi dagdhaḥ // (38) Par.?
sā pṛthivīm udait // (39) Par.?
sā pṛthivīṃ vyadahat // (40) Par.?
sā devān āgacchat // (41) Par.?
sā devān aheḍat // (42) Par.?
te devā brahmāṇam upādhāvan // (43) Par.?
sa naivāgāyan nānṛtyat // (44) Par.?
saiṣāglā // (45) Par.?
eṣā kāruvidā nama // (46) Par.?
taṃ vā etam āglāhataṃ santam āglāgṛdha ity ācakṣate parokṣeṇa // (47) Par.?
parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ // (48) Par.?
ya eṣa brāhmaṇo gāyano nartano vā bhavati tam āglāgṛdha ity ācakṣate // (49) Par.?
tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt // (50) Par.?
tasmād brāhmyaṃ pūrvaṃ havir aparaṃ prājāpatyaṃ // (51) Par.?
prājāpatyād brāhmyam evottaram iti brāhmaṇam // (52) Par.?
Duration=0.098518848419189 secs.