Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti // (1) Par.?
tasmād brahmā stute bahiḥpavamāne vācoyamyam upāṃśv antaryāmābhyām // (2) Par.?
atha ye pavamānā odṛcas teṣu // (3) Par.?
atha yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu // (4) Par.?
sa yad ṛkto bhreṣaṃ nyṛcched oṃ bhūr janad iti gārhapatye juhuyāt // (5) Par.?
yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt // (6) Par.?
yadi sāmata oṃ svar janad ity āhavanīye juhuyāt // (7) Par.?
yady anājñātād brahmato voṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt // (8) Par.?
tad vākovākyasyarcāṃ yajuṣāṃ sāmnām atharvāṅgirasām // (9) Par.?
athāpi vedānāṃ rasana yajñasya viriṣṭaṃ saṃdhīyate // (10) Par.?
tad yathā lavaṇenety uktam // (11) Par.?
tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti // (12) Par.?
yajñasyābhreṣam anu yajamāno 'bhreṣaṃ nyeti // (13) Par.?
yajamānasyābhreṣam anv ṛtvijo 'bhreṣaṃ niyanti // (14) Par.?
ṛtvijām abhreṣam anu dakṣiṇā abhreṣaṃ niyanti // (15) Par.?
dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti // (16) Par.?
putrapaśūnām abhreṣam anu yajamānaḥ svargeṇa lokenābhreṣaṃ nyeti // (17) Par.?
svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam // (18) Par.?
Duration=0.032558917999268 secs.