UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13410
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatim brahmāsṛjata / (1.1)
Par.?
tam apaśyam amukham asṛjata // (1.2)
Par.?
tam aprapaśyam amukhaṃ śayānam brahmāviśat / (2.1)
Par.?
puruṣyaṃ tat / (2.2)
Par.?
prāṇo vai brahma / (2.3)
Par.?
prāṇo vāvainaṃ tad āviśat // (2.4)
Par.?
sa udatiṣṭhat prajānāṃ janayitā / (3.1)
Par.?
taṃ rakṣāṃsy anvasacanta // (3.2)
Par.?
tam etad eva sāma gāyann atrāyata / (4.1)
Par.?
yad gāyann atrāyata tad gāyatrasya gāyatratvam // (4.2)
Par.?
trāyata enaṃ sarvasmāt pāpmano mucyate ya evaṃ veda // (5.1)
Par.?
tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan // (6.1)
Par.?
yad upāsmai gāyatā nara iti tena gāyatram abhavat / (7.1) Par.?
tasmād eṣaiva pratipat kāryā // (7.2)
Par.?
pavamānāyendāvā abhi devam iyāhumbhākṣātā iti ṣoḍaśākṣarāṇy abhyagāyanta / (8.1)
Par.?
ṣoḍaśakalaṃ vai brahma / (8.2)
Par.?
kalāśa evainaṃ tad brahmāviśat // (8.3)
Par.?
tad etac caturviṃśatyakṣaraṃ gāyatram / (9.1)
Par.?
aṣṭākṣaraḥ prastāvaḥ / (9.2)
Par.?
ṣoḍaśākṣaraṃ gītaṃ tac caturviṃśatiḥ sampadyante / (9.3)
Par.?
caturviṃśatyardhamāsaḥ saṃvatsaraḥ / (9.4)
Par.?
saṃvatsaraḥ sāma // (9.5)
Par.?
tā ṛcaḥ śarīreṇa mṛtyur
anvaitat / (10.1)
Par.?
tad yaccharīravat tan mṛtyor āptam / (10.2)
Par.?
atha yad aśarīraṃ tad amṛtam / (10.3)
Par.?
tasyāśarīreṇa sāmnā śarīrāṇy adhūnot // (10.4)
Par.?
Duration=0.13404607772827 secs.