Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12157
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yaḥ purastād aṣṭāv ājyabhāgān vidyān madhyataḥ pañca havirbhāgāḥ ṣaṭ prājāpatyā upariṣṭād aṣṭāv ājyabhāgān vidyāt // (1) Par.?
atha yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt // (2) Par.?
atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt // (3) Par.?
tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti // (4) Par.?
tad upayamya niścakrāma // (5) Par.?
tatrāpavavrāja yatretaro babhūva // (6) Par.?
taṃ ha papraccha kim eṣa gautamasya putra iti // (7) Par.?
eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti // (8) Par.?
te mitha eva cikrandeyurviprāpavavraja yatretaro babhūva // (9) Par.?
te prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti // (10) Par.?
kimartham iti // (11) Par.?
yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti // (12) Par.?
tatheti // (13) Par.?
tebhya etān praśnān vyācacaṣṭe // (14) Par.?
Duration=0.02295994758606 secs.