Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, anatomy, human body

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12162
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yat purastād vedeḥ prathamaṃ barhi stṛṇāti tasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante // (1) Par.?
yad aparam iva prastaram anuprastṛṇāti tasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante // (2) Par.?
yat prāg barhiṣaḥ prastaram anupraharati tasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti // (3) Par.?
yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti // (4) Par.?
yat prayājā apuronuvākyāvanto bhavanti tasmād imāḥ prajā adantikā jāyante // (5) Par.?
yaddhavīṃṣi puronuvākyāvanti bhavanti tasmād āsām aparam iva jāyante // (6) Par.?
yad anuyājā apuronuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante // (7) Par.?
yat patnīsaṃyājāḥ puronuvākyāvanto bhavanti tasmād āsāṃ punar eva jāyante // (8) Par.?
yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante // (9) Par.?
yad gāyatryānūcya triṣṭubhā yajati tasmād adhare dantāḥ pūrve jāyante para uttare // (10) Par.?
yad ṛcānūcya yajuṣā yajati tasmād adhare dantā aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare // (11) Par.?
yad āghārau dīrghatarau prāñcāv āghārayati tasmād imau daṃṣṭrau dīrghatarau // (12) Par.?
yat saṃyājye sacchandasī tasmāt same iva jambhe // (13) Par.?
yac caturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe // (14) Par.?
yaj japaṃ japitvābhihiṅkṛṇoti tasmāt pumāṃsaḥ śmaśruvanto 'śmaśruva striyaḥ // (15) Par.?
yat sāmidhenīḥ saṃtanvann anvāha tasmād āsāṃ saṃtatam iva śarīraṃ bhavati // (16) Par.?
yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti // (17) Par.?
yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati // (18) Par.?
yan madhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati // (19) Par.?
yad anuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati // (20) Par.?
yad uttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate // (21) Par.?
yan nāpānet sakṛcchūnaṃ syāt // (22) Par.?
yan muhur apānet sakṛtpannaṃ syāt // (23) Par.?
tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti // (24) Par.?
Duration=0.043285846710205 secs.