Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13299
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam evaitad bho bhagavan yathā bhavān āha // (1) Par.?
upayāmi tveva bhavantam iti // (2) Par.?
Uddālaka replied
evaṃ cen nāvakṣyo mūrdhā te vyapatiṣyad iti // (3) Par.?
hanta tu te tad vakṣyāmi yathā te na vipatiṣyatīti // (4) Par.?
yo ha vā evaṃ vidvān aśnāti ca pibati ca vāk tena tṛpyati // (5) Par.?
vāci tṛptāyām agnis tṛpyati // (6) Par.?
agnau tṛpte pṛthivī tṛpyati // (7) Par.?
pṛthivyāṃ tṛptāyāṃ yāni pṛthivyāṃ bhūtāny anvāyattāni tāni tṛpyanti // (8) Par.?
yo ha vā evaṃ vidvān aśnāti ca pibati ca prāṇas tena tṛpyati // (9) Par.?
prāṇe tṛpte vāyus tṛpyati // (10) Par.?
vāyau tṛpte 'ntarikṣaṃ tṛpyati // (11) Par.?
antarikṣe tṛpte yāny antarikṣe bhūtāny anvāyattāni tāni tṛpyanti // (12) Par.?
yo ha vā evaṃ vidvān aśnāti ca pibati ca cakṣus tena tṛpyati // (13) Par.?
cakṣuṣi tṛpta ādityas tṛpyati // (14) Par.?
āditye tṛpte dyaus tṛpyati // (15) Par.?
divi tṛptāyāṃ yāni divi bhūtāny anvāyattāni tāni tṛpyanti // (16) Par.?
yo ha vā evaṃ vidvān aśnāti ca pibati ca manas tena tṛpyati // (17) Par.?
manasi tṛpte candramās tṛpyati // (18) Par.?
candramasi tṛpta āpas tṛpyanti // (19) Par.?
apsu tṛptāsu yāny apsu bhūtāny anvāyattāni tāni tṛpyanti // (20) Par.?
yo ha vā evaṃ vidvān aśnāti ca pibati ca śrotraṃ tena tṛpyati // (21) Par.?
śrotre tṛpte diśaś cāntardeśāś ca tṛpyanti // (22) Par.?
dikṣu cāntardeśeṣu ca tṛpteṣu yāni dikṣu cāntardeśeṣu ca bhūtāny anvāyattāni tāni tṛpyanti // (23) Par.?
yo ha vā evaṃ vidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ // (24) Par.?
savya upabhṛt // (25) Par.?
kaṇṭho dhruvā // (26) Par.?
annaṃ haviḥ // (27) Par.?
prāṇā jyotīṃṣi // (28) Par.?
sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam // (29) Par.?
Duration=0.067032814025879 secs.