Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5817
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yāni pakvānyakāṇānyaharitāni pāṇḍūnyakrimīṇyapūtīnya athāta uttarabastisiddhiṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
atha khalvāturaṃ vaidyaḥ saṃśuddhaṃ vamanādibhiḥ / (3.1) Par.?
durbalaṃ kṛśamalpāgniṃ muktasaṃdhānabandhanam // (3.2) Par.?
nirhṛtānilaviṇmūtrakaphapittaṃ kṛśāśayam / (4.1) Par.?
śūnyadehaṃ pratīkārāsahiṣṇuṃ paripālayet // (4.2) Par.?
yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathaiva ca / (5.1) Par.?
gopāla iva daṇḍī gāḥ sarvasmādapacārataḥ // (5.2) Par.?
agnisaṃdhukṣaṇārthaṃ tu pūrvaṃ peyādinā bhiṣak / (6.1) Par.?
rasottareṇopacaret krameṇa kramakovidaḥ // (6.2) Par.?
snigdhāmlasvāduhṛdyāni tato 'mlalavaṇau rasau / (7.1) Par.?
svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ // (7.2) Par.?
anyo 'nyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ / (8.1) Par.?
vyatyāsādupayogena prakṛtiṃ gamayedbhiṣak // (8.2) Par.?
sarvakṣamo hyasaṃsargo ratiyuktaḥ sthirendriyaḥ / (9.1) Par.?
balavān sattvasaṃpanno vijñeyaḥ prakṛtiṃ gataḥ // (9.2) Par.?
etāṃ prakṛtimaprāptaḥ sarvavarjyāni varjayet / (10.1) Par.?
mahādoṣakarāṇyaṣṭāvimāni tu viśeṣataḥ // (10.2) Par.?
uccairbhāṣyaṃ rathakṣobhamavicaṅkramaṇāsane / (11.1) Par.?
ajīrṇāhitabhojye ca divāsvapnaṃ samaithunam // (11.2) Par.?
tajjā dehordhvasarvādhomadhyapīḍāmadoṣajāḥ / (12.1) Par.?
śleṣmajāḥ kṣayajāścaiva vyādhayaḥ syuryathākramam // (12.2) Par.?
teṣāṃ vistarato liṅgamekaikasya ca bheṣajam / (13.1) Par.?
yathāvatsaṃpravakṣyāmi siddhān bastīṃśca yāpanān // (13.2) Par.?
tatroccairbhāṣyātibhāṣyābhyāṃ śirastāpaśaṅkhakarṇanistodaśrotroparodhamukhatālukaṇṭhaśoṣataimiryapipāsājvaratamakahanugrahamanyāstambhaniṣṭhīvanoraḥpārśvaśūlasvarabhedahikkāśvāsādayaḥ syuḥ / (14.1) Par.?
rathakṣobhāt saṃdhiparvaśaithilyahanunāsākarṇaśiraḥśūlatodakukṣikṣobhāṭopāntrakūjanādhmānahṛdayendriyoparodhasphikpārśvavaṃkṣaṇavṛṣaṇakaṭīpṛṣṭhavedanāsaṃdhiskandhagrīvādaurbalyāṅgābhitāpapādaśophaprasvāpaharṣaṇādayaḥ / (14.2) Par.?
aticaṅkramaṇāt pādajaṅghorujānuvaṅkṣaṇaśroṇīpṛṣṭhaśūlasakthisādanistodapiṇḍikodveṣṭanāṅgamardāṃsābhitāpasirādhamanīharṣaśvāsakāsādayaḥ / (14.3) Par.?
atyāsanādrathakṣobhajāḥ sphikpārśvavaṅkṣaṇavṛṣaṇakaṭīpṛṣṭhavedanādayaḥ / (14.4) Par.?
ajīrṇādhyaśanābhyāṃ tu mukhaśoṣādhmānaśūlanistodapipāsāgātrasādacchardyatīsāramūrcchājvarapravāhaṇāmaviṣādayaḥ / (14.5) Par.?
viṣamāhitāśanābhyāmanannābhilāṣadaurbalyavaivarṇyakaṇḍūpāmāgātrāvasādavātādiprakopajāśca grahaṇyarśovikārādayaḥ / (14.6) Par.?
divāsvapnādarocakāvipākāgnināśastaimityapāṇḍutvakaṇḍūpāmādāhacchardyaṅgamardahṛtstambhajāḍyatandrānidrāprasaṅgagranthijanmadaurbalyaraktamūtrākṣitātālulepāḥ / (14.7) Par.?
vyavāyādāśubalanāśorusādaśirobastigudameḍhravaṃkṣaṇorujānujaṅghāpādaśūlahṛdayaspandananetrapīḍāṅgaśaithilyaśukramārgaśoṇitāgamana kāsaśvāsaśoṇitaṣṭhīvanasvarāvasādakaṭīkaurbalyaikāṅgasarvāṅgarogamuṣkaśvayathuvātavarcomūtrasaṅgaśukravisargajāḍyavepathubādhiryaviṣādādayaḥ syuḥ avalupyata iva gudaḥ tāḍyata iva meḍhram avasīdatīva mano vepate hṛdayaṃ pīḍyante sandhayaḥ tamaḥ praveśyata iva ca / (14.8) Par.?
ityevamebhiraṣṭabhirapacārairete prādurbhavantyupadravāḥ // (14.9) Par.?
teṣāṃ siddhiḥtatroccairbhāṣyātibhāṣyajānāmabhyaṅgasvedopanāhadhūmanasyoparibhaktasnehapānarasakṣīrādirvātaharaḥ sarvo vidhirmaunaṃ ca / (15.1) Par.?
rathakṣobhāticaṅkramaṇātyāsanajānāṃ snehasvedādi vātaharaṃ karma sarvaṃ nidānavarjanaṃ ca / (15.2) Par.?
ajīrṇādhyaśanajānāṃ niravaśeṣataśchardanaṃ rūkṣaḥ svedo laṅghanīyapācanīyadīpanīyauṣadhāvacāraṇaṃ ca / (15.3) Par.?
viṣamāhitāśanajānāṃ yathāsvaṃ doṣaharāḥ kriyāḥ / (15.4) Par.?
divāsvapnajānāṃ dhūmapānalaṅghanavamanaśirovirecanavyāyāmarūkṣāśanāriṣṭadīpanīyauṣadhopayayogaḥ pragharṣaṇonmardanapariṣecanādiśca śleṣmaharaḥ sarvo vidhiḥ / (15.5) Par.?
maithunajānāṃ jīvanīyasiddhayoḥ kṣīrasarpiṣorupayogaḥ tathā vātaharāḥ svedābhyaṅgopanāhā vṛṣyāścāhārāḥ snehāḥ snehavidhayo yāpanābastayo 'nuvāsanaṃ ca mūtravaikṛtabastiśūleṣu cottarabastirvidārīgandhādigaṇajīvanīyakṣīrasaṃsiddhaṃ tailaṃ syāt // (15.6) Par.?
yāpanāśca bastayaḥ sarvaphālaṃ deyāḥ tānupadekṣyāmaḥmustośīrabalāragvadharāsnāmañjiṣṭhākaṭurohiṇītrāyamāṇāpunarnavābibhītakaguḍūcīsthirādipañcamūlāni palikāni khaṇḍaśaḥ klṛptānyaṣṭau ca madanaphalāni prakṣālya jalāḍhake parikvāthya pādaśeṣo rasaḥ kṣīradviprasthasaṃyuktaḥ punaḥ śṛtaḥ kṣīrāvaśeṣaḥ pādajāṅgalarasastulyamadhughṛtaḥ śatakusumāmadhukakuṭajaphalarasāñjanapriyaṅgukalkīkṛtaḥ sasaindhavaḥ sukhoṣṇo bastiḥ śukramāṃsabalajananaḥ kṣatakṣīṇakāsagulmaśūlaviṣamajvarabradhnaauvardhmajhkuṇḍalodāvartakukṣiśūlamūtrakṛcchrāsṛgrajovisarpapravāhikāśirorujājānūrujaṅghābastigrahāśmaryunmādārśaḥpramehādhmānavātaraktapittaśleṣmavyādhiharaḥ sadyo balajanano rasāyanaśceti / (16.1) Par.?
eraṇḍamūlapalāśāt ṣaṭpalaṃ śāliparṇīpṛśniparṇī bṛhatī kaṇṭakārikā rokṣurako rāsnāśvagandhā guḍūcī varṣābhūrāragvadho devadārviti palikāni khaṇḍaśaḥ klṛptāni phalāni cāṣṭau prakṣālya jalāḍhake kṣīrapāde pacet / (16.2) Par.?
pādaśeṣaṃ kaṣāyaṃ pūtaṃ śatakusumākuṣṭhamustapippalīhapuṣābilvavacāvatsakaphalarasāñjanapriyaṅguyavāniprakṣepakalkitaṃ madhughṛtatailasaindhavayuktaṃ sukhoṣṇaṃ nirūhamekaṃ dvau trīn vā dadyāt / (16.3) Par.?
sarveṣāṃ praśasto viśeṣato lalitasukumārastrīvihārakṣīṇakṣatasthaviracirārśasāmapatyakāmānāṃ ca / (16.4) Par.?
tadvat sahacarabalādarbhamūlasārivāsiddhena payasā / (16.5) Par.?
tathā bṛhatīkaṇṭakārīśatāvarīcchinnaruhāśṛtena payasā madhukamadanapippalīkalkitena pūrvavadbastiḥ / (16.6) Par.?
tathā balātibalāvidārīśāliparṇīpṛśniparṇībṛhatīkaṇṭakārikādarbhamūlaparūṣakakāśmaryabilvaphalayavasiddhena payasā madhukamadanakalkitena madhughṛtasaivarcalayuktena kāsajvaragulmaplīhārditastrīmadyakliṣṭānāṃ sadyobalajanano rasāyanaśca / (16.7) Par.?
balātibalārāsnāragvadhamadanabilvaguḍūcīpunarnavairaṇḍāśvagandhāsahacarapalāśadevadārudvipañcamūlāni palikāni yavakolakulatthadviprasṛtaṃ śuṣkamūlakānāṃ ca jaladroṇasiddhaṃ nirūhapramāṇāvaśeṣaṃ kaṣāyaṃ pūtaṃ madhukamadanaśatapuṣpākuṣṭhapippalīvacāvatsakaphalarasāñjanapriyaṅguyavānīkalkīkṛtaṃ guḍaghṛtatailakṣaudrakṣīramāṃsarasāmlakāñjikasaindhavayuktaṃ sukhoṣṇaṃ bastiṃ dadyācchukramūtravarcaḥsaṅge 'nilaje gulmahṛdrogādhmānabradhnapārśvapṛṣṭhakaṭīgrahasaṃjñānāśabalakṣayeṣu ca / (16.8) Par.?
hapuṣārdhakuḍavo dviguṇārdhakṣuṇṇayavaḥ kṣīrodakasiddhaḥ kṣīraśeṣo madhughṛtatailalavaṇayuktaḥ sarvāṅgavisṛtavātaraktasaktaviṇmūtrastrīkheditahito vātaharo buddhimedhāgnibalajananaśca / (16.9) Par.?
hrasvapañcamūlīkaṣāyaḥ kṣīrodakasiddhaḥ pippalīmadhukamadanakalkīkṛtaḥ saguḍaghṛtatailalavaṇaḥ kṣīṇaviṣamajvarakarśitasya bastiḥ / (16.10) Par.?
balātibalāpāmārgātmaguptāṣṭapalārdhakṣuṇṇayavāñjalikaṣāyaḥ saguḍaghṛtatailalavaṇayuktaḥ pūrvavadbastiḥ sthaviradurbalakṣīṇaśukrarudhirāṇāṃ pathyatamaḥ / (16.11) Par.?
balāmadhukavidārīdarbhamūlamṛdvīkāyavaiḥ kaṣāyamājena payasā paktvā madhukamadanakalkitaṃ samadhughṛtasaindhavaṃ jvarārtebhyo bastiṃ dadyāt / (16.12) Par.?
śāliparṇīpṛśniparṇīgokṣurakamūlakāśmaryaparūṣakakharjūraphalamadhūkapuṣpairajākṣīrajalaprasthābhyāṃ siddhaḥ kaṣāyaḥ pippalīmadhukotpalakalkitaḥ saghṛtasaindhavaḥ kṣīṇendriyaviṣamajvarakarśitasya bastiḥ śastaḥ / (16.13) Par.?
sthirādipañcamūlīpañcapalena śāliṣaṣṭikayavagodhūmamāṣapañcaprasṛtena chagaṃ payaḥ śṛtaṃ pādaśeṣaṃ kukkuṭāṇḍarasasamamadhughṛtaśarkarāsaindhavasauvarcalayukto bastirvṛṣyatamo balavarṇajananaśca / (16.14) Par.?
iti yāpanā bastayo dvādaśa // (16.15) Par.?
kalpaścaiṣa śikhigonardahaṃsasārasāṇḍaraseṣu syāt // (17.1) Par.?
satittiriḥ samayūraḥ sarājahaṃsaḥ pañcamūlīpayaḥsiddhaḥśatapuṣpāmadhukarāsnākuṭajamadanaphalapippalīkalko ghṛtatailaguḍasaindhavayukto bastirbalavarṇaśukrajanano rasāyanaśca / (18.1) Par.?
dvipañcamūlīkukkuṭarasasiddhaṃ payaḥ pādaśeṣaṃ pippalīmadhukarāsnāmadanakalkaṃ śarkarāmadhughṛtayuktaṃ strīṣvatikāmānāṃ balajanano bastiḥ / (18.2) Par.?
mayūramapittapakṣapādāsyāntraṃ sthirādibhiḥ palikaiḥ sajale payasi paktvā kṣīraśeṣaṃ madanapippalīvidārīśatakusumāmadhukakalkīkṛtaṃ madhughṛtasaindhavayuktaṃ bastiṃ dadyāt strīṣvatiprasaktakṣīṇendriyebhyo balavarṇakaram / (18.3) Par.?
kalpaścaiṣa viṣkirapratudaprasahāmbucareṣu syāt akṣīro rohitādiṣu ca matsyeṣu / (18.4) Par.?
godhānakulamārjāramūṣikaśallakamāṃsānāṃ daśapalān bhāgān sapañcamūlān payasi paktvā tatpayaḥpippalīphalakalkasaindhavasauvarcalaśarkarāmadhughṛtatailayukto bastirbalyo rasāyanaḥ kṣīṇakṣatasya sandhānakaro mathitoraskarathagajahayabhagnavātabalāsakaprabhṛtyudāvartavātasaktamūtravarcaśśukrāṇāṃ hitatamaśca / (18.5) Par.?
kūrmādīnāmanyatamapiśitasiddhaṃ payo govṛṣanāgahayanakrahaṃsakukkuṭāṇḍarasamadhughṛtaśarkarāsaindhavekṣurakātmaguptāphalakalkasaṃsṛṣṭo bastirvṛddhānāmapi balajananaḥ / (18.6) Par.?
karkaṭakarasaścaṭakāṇḍarasayuktaḥ samadhughṛtaśarkaro bastiḥ ityete bastayaḥ paramavṛṣyāḥ uccaṭakekṣurakātmaguptāśṛtakṣīrapratibhojanānupānāt strīśatagāminaṃ naraṃ kuryuḥ / (18.7) Par.?
govṛṣabastavarāhavṛṣaṇakarkaṭacaṭakasiddhaṃ kṣīramuccaṭakekṣurakātmaguptāmadhughṛtasaindhavayuktaḥ kiṃcillavaṇito bastiḥ / (18.8) Par.?
daśamūlamayūrahaṃsakukkuṭakvāthāt pañcaprasṛtaṃ tailaghṛtavasāmajjacatuṣprasṛtayuktaṃ śatapuṣpāmustahapuṣākalkīkṛtaḥ salavaṇo bastiḥ pādagulphorujānujaṅghātrikavaṅkṣaṇabastivṛṣaṇānilarogaharaḥ / (18.9) Par.?
mṛgaviṣkirānūpabileśayānāmetenaiva kalpena bastayo deyāḥ / (18.10) Par.?
madhughṛtadviprasṛtastulyoṣṇodakaḥ śatapuṣpārdhapalaḥ saindhavārdhākṣayukto bastirvṛṣyatamo mūtrakṛcchrapittavātaharaḥ / (18.11) Par.?
sadyoghṛtatailavasāmajjacatuṣprasthaṃ hapuṣārdhapalaṃ saindhavārdhākṣayukto bastirvṛṣyatamo mūtrakṛcchrapittavyādhiharo rasāyanaḥ / (18.12) Par.?
madhutailaṃ catuḥprasṛtaṃ śatapuṣpārdhapalaṃ saindhavārdhākṣayukto bastirdīpano bṛṃhaṇo balavarṇakaro nirupadravo vṛṣyatamo rasāyanaḥ krimikuṣṭhodāvartagulmārśobradhnaplīhamehaharaḥ / (18.13) Par.?
tadvanmadhughṛtābhyāṃ payastulyo bastiḥ pūrvakalkena balavarṇakaro vṛṣyatamo nirupadravo bastimeḍhrapākaparikartikāmūtrakṛcchrapittavyādhiharo rasāyanaśca / (18.14) Par.?
tadvanmadhughṛtābhyāṃ māṃsarasatulyo mustākṣayuktaḥ pūrvavadbastirvātabalāsapādaharṣagulmatrikorujānūrunikuñcanabastivṛṣaṇameḍhratrikapṛṣṭhaśūlaharaḥ / (18.15) Par.?
surāsauvīrakakulatthamāṃsarasamadhughṛtatailasaptaprasṛto mustaśatāhvākalkitaḥ salavaṇo bastiḥ sarvavātarogaharaḥ / (18.16) Par.?
dvipañcamūlatriphalābilvamadanaphalakaṣāyo gomūtrasiddhaḥ kuṭajamadanaphalamustapāṭhākalkitaḥ saindhavayāvaśūkakṣaudratailayukto bastiḥ śleṣmavyādhibastyāṭopavātaśukrasaṅgapāṇḍurogājīrṇavisūcikālasakeṣu deya iti // (18.17) Par.?
ata ūrdhvaṃ vṛṣyatamān snehān vakṣyāmaḥ / (19.1) Par.?
śatāvarīguḍūcīkṣuvidāryāmalakadrākṣākharjūrāṇāṃ yantrapīḍitānāṃ rasaprasthaṃ pṛthagekaikaṃ tadvadghṛtatailagomahiṣyajākṣīrāṇāṃ dvau dvau dadyāt jīvakarṣabhakamedāmahāmedātvakkṣīrīśṛṅgāṭakamadhūlikāmadhukoccaṭāpippalīpuṣkarabījanīlotpalakadambapuṣpapuṇḍarīkakeśarakalkān pṛṣatatarakṣumāṃsakukkuṭacaṭakacakoramattākṣabarhijīvañjīvakuliṅgahaṃsāṇḍarasavasāmajjādaṃśca prasthaṃ dattvā sādhayet / (19.2) Par.?
brahmaghoṣaśaṅkhapaṭahabherīninādaiḥ siddhaṃ sitacchatrakṛtacchāyaṃ gajaskandhamāropayedbhagavantaṃ vṛṣadhvajamabhipūjya taṃ snehaṃ tribhāgamākṣikaṃ maṅgalāśīḥstutidevatārcanairbastiṃ gamayet / (19.3) Par.?
nṛṇāṃ strīvihāriṇāṃ naṣṭaretasāṃ kṣatakṣīṇaviṣamajvarārtānāṃ vyāpannayonīnāṃ vandhyānāṃ raktagulminīnāṃ mṛtāpatyānāmanārtavānāṃ ca strīṇāṃ kṣīṇamāṃsarudhirāṇāṃ pathyatamaṃ rasāyanamuttamaṃ valīpalitanāśanaṃ vidyāt / (19.4) Par.?
balāgokṣurakarāsnāśvagandhāśatāvarīsahacarāṇāṃ śataṃ śatamāpothya jaladroṇaśate prasādhyaṃ tasmin jaladroṇāvaśeṣe rase vastrapūte vidāryāmalakasvarasayorbastamahiṣavarāhavṛṣakukkuṭabarhihaṃsakāraṇḍavasārasāṇḍarasānāṃ ghṛtatailayoścaikaikaṃ prasthamaṣṭau prasthān kṣīrasya dattvā candanamadhukamadhūlikātvakkṣīrībisamṛṇālanīlotpalapaṭolātmaguptānnapākitālamastakakharjūramṛdvīkātāmalakīkaṇṭakārījīvakarṣabhakakṣudrasahāmahāsahāśatāvarīmedāpippalīhrīberatvakpannakalkāṃśca dattvā sādhayet / (19.5) Par.?
brahmaghoṣādinā vidhinā siddhaṃ bastiṃ dadyāt / (19.6) Par.?
tena strīśataṃ gacchet na cātrāste vihārāhārayantraṇā kācit / (19.7) Par.?
eṣa vṛṣyo balyo vṛṃhaṇa āyuṣyo balīpalitanut kṣatakṣīṇanaṣṭaśukraviṣamajvarārtānāṃ vyāpannayonīnāṃ ca pathyatamaḥ / (19.8) Par.?
sahacarapalaśatamudakadroṇacatuṣṭaye paktvā droṇaśeṣe rase supūte vidārīkṣurasaprasthābhyāmaṣṭaguṇakṣīraṃ ghṛtatailaprasthaṃ balāmadhukamadhūkacandanamadhūlikāsārivāmedāmahāmedākākolīkṣīrakākolīpayasyāgurumañjiṣṭhāvyāghranakhaśaṭīsahacarasahasravīryāvarāṅgalodhrāṇāmakṣamātrairdviguṇaśarkaraiḥ kalkaiḥ sādhayet / (19.9) Par.?
brahmaghoṣādinā vidhinā siddhaṃ bastiṃ dadyāt / (19.10) Par.?
eṣa sarvarogaharo rasāyano lalitānāṃ śreṣṭho 'ntaḥpuracāriṇīnāṃ kṣatakṣayavātapittavedanāśvāsakāsaharastribhāgamākṣiko valīpalitanudvarṇarūpabalamāṃsaśukravardhanaḥ / (19.11) Par.?
ityete rasāyanāḥ snehabastayaḥ sati vibhave śatapākāḥ sahasrapākā vā kāryā vīryabalādhānārthamiti // (19.12) Par.?
bhavanti cātra / (20.1) Par.?
ityete bastayaḥ snehāścoktā yāpanasaṃjñitāḥ / (20.2) Par.?
svasthānāmāturāṇāṃ ca vṛddhānāṃ cāvirodhinaḥ // (20.3) Par.?
ativyavāyaśīlānāṃ śukramāṃsabalapradāḥ / (21.1) Par.?
sarvarogapraśamanāḥ sarveṣvṛtuṣu yaugikāḥ // (21.2) Par.?
nārīṇāmaprajātānāṃ narāṇāṃ cāpyapatyadāḥ / (22.1) Par.?
ubhayārthakarā dṛṣṭāḥ snehabastinirūhayoḥ // (22.2) Par.?
vyāyāmo maithunaṃ madyaṃ madhūni śiśirāmbu ca / (23.1) Par.?
saṃbhojanaṃ rathakṣobho bastiṣveteṣu garhitam // (23.2) Par.?
tatra ślokāḥ / (24.1) Par.?
śikhigonardahaṃsāṇḍairdakṣavadbastayastrayaḥ / (24.2) Par.?
viṃśatirviṣkiraistriṃśatpratudaiḥ prasahairnava // (24.3) Par.?
viṃśatiśca tathā saptaviṃśatiścāmbucāribhiḥ / (25.1) Par.?
nava matsyādibhiścaiva śikhikalpena bastayaḥ // (25.2) Par.?
daśa karkaṭakādyaiśca kūrmakalkena bastayaḥ / (26.1) Par.?
mṛgaiḥ saptadaśaikonaviṃśatirviṣkirairdaśa // (26.2) Par.?
ānūpairdakṣaśikhivadbhūśayaiśca caturdaśa / (27.1) Par.?
ekonatriṃśadityete saha snehaiḥ samāsataḥ // (27.2) Par.?
proktā vistaraśo bhinnā dve śate ṣoḍaśottare / (28.1) Par.?
ete mākṣikasaṃyuktāḥ kurvantyativṛṣaṃ naram // (28.2) Par.?
nātiyogaṃ na vāyogaṃ stambhitāste ca kurvate / (29.1) Par.?
mṛdutvānna nivartante yasya tvete prayojitāḥ // (29.2) Par.?
samūtrairbastibhistīkṣṇairāsthāpyaḥ kṣiprameva saḥ / (30.1) Par.?
śophāgnināśapāṇḍutvaśūlārśaḥparikartikāḥ // (30.2) Par.?
syurjvaraścātisāraśca yāpanātyarthasevanāt / (31.1) Par.?
ariṣṭakṣīrasīdhvādyā tatreṣṭā dīpanī kriyā // (31.2) Par.?
yuktyā tasmānniṣeveta yāpanānna prasaṅgataḥ / (32.1) Par.?
ityuccairbhāṣyapūrvāṇāṃ vyāpadaḥ sacikitsitāḥ // (32.2) Par.?
vistareṇa pṛthak proktāstebhyo rakṣennaraṃ sadā / (33.1) Par.?
karmaṇāṃ vamanādīnāmasamyakkaraṇāpadām // (33.2) Par.?
yatroktaṃ sādhanaṃ sthāne siddhisthānaṃ taducyate / (34.1) Par.?
ityadhyāyaśataṃ viṃśamātreyamunivāṅgyam // (34.2) Par.?
hitārthaṃ prāṇināṃ proktamagniveśena dhīmatā / (35.1) Par.?
dīrghamāyuryaśaḥ svāsthyaṃ trivargaṃ cāpi puṣkalam // (35.2) Par.?
siddhiṃ cānuttamāṃ loke prāpnoti vidhinā paṭhan / (36.1) Par.?
vistārayati leśoktaṃ saṃkṣipatyativistaram // (36.2) Par.?
saṃskartā kurute tantraṃ purāṇaṃ ca punarnavam / (37.1) Par.?
atastantrottamamidaṃ carakeṇātibuddhinā // (37.2) Par.?
saṃskṛtaṃ tattvasampūrṇaṃ tribhāgenopalakṣyate / (38.1) Par.?
tacchaṅkaraṃ bhūtapatiṃ saṃprasādya samāpayat // (38.2) Par.?
akhaṇḍārthaṃ dṛḍhabalo jātaḥ pañcanade pure / (39.1) Par.?
kṛtvā bahubhyastantrebhyo viśeṣoñchaśiloccayam // (39.2) Par.?
saptadaśauṣadhādhyāyasiddhikalpairapūrayat / (40.1) Par.?
idamanyūnaśabdārthaṃ tantradoṣavivarjitam // (40.2) Par.?
tantrayuktis
ṣaḍviṃśatā vicitrābhirbhūṣitaṃ tantrayuktibhiḥ / (41.1) Par.?
tatrādhikaraṇaṃ yogo hetvartho 'rthaḥ padasya ca // (41.2) Par.?
pradeśoddeśanirdeśavākyaśeṣāḥ prayojanam / (42.1) Par.?
upadeśāpadeśātideśārthāpattinirṇayāḥ // (42.2) Par.?
prasaṅgaikāntanaikāntāḥ sāpavargo viparyayaḥ / (43.1) Par.?
pūrvapakṣavidhānānumatavyākhyānasaṃśayāḥ // (43.2) Par.?
atītānāgatāvekṣāsvasaṃjñohyasamuccayāḥ / (44.1) Par.?
nidarśanaṃ nirvacanaṃ saṃniyogo vikalpanam // (44.2) Par.?
pratyutsāras tathoddhāraḥ saṃbhavastantrayuktayaḥ / (45.1) Par.?
tantre samāsavyāsokte bhavantyetā hi kṛtsnaśaḥ // (45.2) Par.?
ekadeśena dṛśyante samāsābhihite tathā / (46.1) Par.?
yathāmbujavanasyārkaḥ pradīpo veśmano yathā // (46.2) Par.?
prabodhanaprakāśārthastathā tantrasya yuktayaḥ / (47.1) Par.?
ekasminnapi yasyeha śāstre labdhāspadā matiḥ // (47.2) Par.?
sa śāstramanyadapyāśu yuktijñatvāt prabudhyate / (48.1) Par.?
adhīyāno 'pi śāstrāṇi tantrayuktyā vinā bhiṣak / (48.2) Par.?
nādhigacchati śāstrārthānarthān bhāgyakṣaye yathā // (48.3) Par.?
durgṛhītaṃ kṣiṇotyeva śāstraṃ śastramivābudham / (49.1) Par.?
sugṛhītaṃ tadeva jñaṃ śāstraṃ śastraṃ ca rakṣati // (49.2) Par.?
tasmādetāḥ pravakṣyante vistareṇottare punaḥ / (50.1) Par.?
tattvajñānārthamasyaiva tantrasya guṇadoṣataḥ // (50.2) Par.?
idamakhilamadhītya samyagarthān vimṛśati yo 'vimanāḥ prayoganityaḥ / (51.1) Par.?
sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ // (51.2) Par.?
yasya dvādaśasāhasrī hṛdi tiṣṭhati saṃhitā / (52.1) Par.?
so 'rthajñaḥ sa vicārajñaścikitsākuśalaśca saḥ // (52.2) Par.?
rogāṃsteṣāṃ cikitsāṃ ca sa kimarthaṃ na budhyate / (53.1) Par.?
cikitsā vahniveśasya susthāturahitaṃ prati // (53.2) Par.?
yadihāsti tadanyatra yannehāsti na tatkvacit / (54.1) Par.?
agniveśakṛte tantre carakapratisaṃskṛte // (54.2) Par.?
siddhisthāne 'ṣṭame prāpte tasmin dṛḍhabalena tu / (55.1) Par.?
siddhisthānaṃ svasiddhyarthaṃ samāsena samāpitam // (55.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte 'prāpte dṛḍhabalasampūrite siddhisthāne uttarabastisiddhirnāma dvādaśo 'dhyāyaḥ // (56.1) Par.?
Duration=0.31972789764404 secs.