Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dividing the sacrificial animal, vibhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ savanīyasya paśor vibhāgaṃ vyākhyāsyāmaḥ // (1) Par.?
uddhṛtyāvadānāni hanū sajihve prastotuḥ // (2) Par.?
kaṇṭhaḥ sakākudraḥ pratihartuḥ // (3) Par.?
śyenaṃ vakṣa udgātuḥ // (4) Par.?
dakṣiṇaṃ pārśvaṃ sāṃsam adhvaryoḥ // (5) Par.?
savyam upagātṝṇām // (6) Par.?
savyo 'ṃsaḥ pratiprasthātuḥ // (7) Par.?
dakṣiṇā śroṇirathyāstrī brahmaṇaḥ // (8) Par.?
avarasakthaṃ brāhmaṇācchaṃsinaḥ // (9) Par.?
ūruḥ potuḥ // (10) Par.?
savyā śroṇir hotuḥ // (11) Par.?
avarasakthaṃ maitrāvaruṇasya // (12) Par.?
arur acchāvākasya // (13) Par.?
dakṣiṇā dor neṣṭuḥ // (14) Par.?
savyā sadasyasya // (15) Par.?
sadaṃ cānūkaṃ ca gṛhapateḥ // (16) Par.?
jāghanī patnyāḥ // (17) Par.?
tāṃ sā brāhmaṇena pratigrāhayati // (18) Par.?
vaniṣṭhur hṛdayaṃ vṛkkau cāṅgulyāni dakṣiṇo bāhur āgnīdhrasya // (19) Par.?
savya ātreyasya // (20) Par.?
dakṣiṇau pādau gṛhapater vratapradasya // (21) Par.?
savyau pādau gṛhapatnyāḥ vratapradāyāḥ // (22) Par.?
sahaivainayor oṣṭhaḥ // (23) Par.?
taṃ gṛhapatir evānuśinaṣṭi // (24) Par.?
maṇikāś ca skandhyās tisraś ca kīkasā grāvastutaḥ // (25) Par.?
tisraś caiva kīkasā ardhaṃ cāpānasyonnetuḥ // (26) Par.?
ata ūrdhvaṃ camasādhvaryūṇām // (27) Par.?
klomā śamayituḥ // (28) Par.?
śiraḥ subrahmaṇyasya // (29) Par.?
yaḥ śvaḥsutyām āhvayate tasya carma // (30) Par.?
tathā khalu ṣaṭtriṃśat sampadyante // (31) Par.?
ṣaṭtriṃśadavadānā gauḥ // (32) Par.?
ṣaṭtriṃśadakṣarā bṛhatī // (33) Par.?
bārhato vai svargo lokaḥ // (34) Par.?
bṛhatyā vai devāḥ svarge loke yajante // (35) Par.?
bṛhatyā svarge loke pratitiṣṭhanti // (36) Par.?
pratitiṣṭhanti prajayā paśubhir ya evaṃ vibhajante // (37) Par.?
atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ // (38) Par.?
devabhājo ha vā imaṃ śrutaṛṣiḥ paśor vibhāgaṃ vidāṃcakāra // (39) Par.?
tam u girijāya bābhravyāyānyo manuṣyebhyaḥ provāca // (40) Par.?
tato 'yam arvāṅ manuṣyeṣv āsīd iti brāhmaṇam // (41) Par.?
Duration=0.1525731086731 secs.