UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12341
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
padapaṅktayo yājyāpuronuvākyāḥ // (1)
Par.?
pañcapadā paṅktiḥ // (2)
Par.?
pāṅkto vai yajño yajñasya eva āptyai // (3) Par.?
vyatiṣaktā bhavanti // (4)
Par.?
vyatiṣaktā iva vā ime prāṇā ātmānaṃ bhuñjantīti // (5)
Par.?
sā sarvā eva sasāmidhenīkopāṃśu bhavaty ā pūrvābhyām anuyājābhyām // (6)
Par.?
ā hyato vibhaktayo 'nuprotā bhavanti // (7)
Par.?
atho sarve vai kāmā vibhaktiṣu // (8)
Par.?
tasmād upāṃśu bhavanti // (9)
Par.?
sarveṣām eva kāmānām āptyai // (10)
Par.?
uccais tvevottamenānuyājena yajati // (11)
Par.?
uccaiḥ sūktavākaśamyuvākāvāha // (12)
Par.?
tad yathāvidam ity āvir naṣṭaṃ kuryāt // (13)
Par.?
evaṃ tad āviḥ kāmān karoty āpam iti // (14)
Par.?
trayaṃ haika upāṃśu kurvanti vibhaktīr uttaram ājyabhāgaṃ havir iti // (15)
Par.?
etāvaddhyāgantu bhavatīti // (16)
Par.?
sā vā upāṃśu niruktā bhavati // (17)
Par.?
dvayaṃ vā agne rūpaṃ niruktaṃ cāniruktaṃ ca // (18)
Par.?
tad evāsya tenāpnoti // (19)
Par.?
sarvāgneyaṃ haike kurvanti // (20)
Par.?
na tathā kuryāt // (21)
Par.?
tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā // (22)
Par.?
punaḥkarma hyetat // (23)
Par.?
ādityā dvitīyā // (24)
Par.?
pratiṣṭhā vā aditiḥ // (25)
Par.?
pratiṣṭhityā eva pratiṣṭhityā eva // (26)
Par.?
Duration=0.064162969589233 secs.