UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12347
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
catur unnayet // (1)
Par.?
catuṣṭayaṃ vā idaṃ sarvam // (2)
Par.?
asyaiva sarvasya āptyai // (3)
Par.?
pañcakṛtvonnayet // (4)
Par.?
pāṅkto vai yajño yajñasyaivāptyai // (5) Par.?
upasado 'gnihotre veditavyāḥ // (6)
Par.?
unnīyottareṇa gārhapatyam upasādayati // (7)
Par.?
tad imaṃ lokam āpnoti // (8)
Par.?
āhavanīye hoṣyan dvitīyam // (9)
Par.?
pālāśīṃ samidham abhyādadhāti // (10)
Par.?
somo vai palāśaḥ // (11)
Par.?
sā prathamā somāhutiḥ // (12)
Par.?
prādeśamātrī bhavati // (13)
Par.?
prādeśamātraṃ hīma ātmano 'dhi prāṇāḥ // (14)
Par.?
dvyaṅgulaṃ samidho 'tihṛtyānudṛbhann ivābhijuhoti // (15)
Par.?
dvyaṅgule vā idaṃ mukhasyānnaṃ dhīyate // (16)
Par.?
dhūmāyantyāṃ grāmakāmasya juhuyāt // (17)
Par.?
jvalantyāṃ brahmavarcasakāmasya // (18)
Par.?
aṅgāreṣu paśukāmasya // (19)
Par.?
abhyādhāyeti tveva sthitam // (20)
Par.?
atra hyevaite sarve kāmā upāpyanta iti // (21)
Par.?
ubhe āhutī hutvā japati // (22)
Par.?
yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti // (23)
Par.?
yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya bhavati // (24)
Par.?
uttarāvatīrāhutīr juhuyāt // (25)
Par.?
uttarottariṇa eva tat svargāṃllokān āpnoti // (26)
Par.?
sruco budhnenāṅgārān upaspṛśati // (27)
Par.?
svarga eva talloke yajamānaṃ dadhāti // (28)
Par.?
Duration=0.14760112762451 secs.