Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ // (1.1) Par.?
abhijid asi yuktagrāvā / (2.1) Par.?
indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat // (2.2) Par.?
abhijityai // (3.1) Par.?
tāḥ prajā apaprāṇā asṛjata // (4.1) Par.?
tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram // (5.1) Par.?
tāḥ prajāḥ prāṇatīr apānatīḥ paśyantīḥ śṛṇvatīr na mithunyabhavan // (6.1) Par.?
tāsu trivṛd asīty eva mithunam adadhāt // (7.1) Par.?
tāḥ prajā mithunībhavantīr na prājāyanta // (8.1) Par.?
tāḥ saṃroho 'si nīroho 'sīty eva prājanayat // (9.1) Par.?
tāḥ prajāḥ prajātā na pratyatiṣṭhan // (10.1) Par.?
tā vasuko 'si veṣaśrir asi vasyaṣṭir asīty evaiṣu lokeṣu pratyasthāpayat // (11.1) Par.?
yad āha vasuko 'si veṣaśrir asi vasyaṣṭir asīti prajā eva prajātā eṣu lokeṣu pratiṣṭhāpayati // (12.1) Par.?
sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda // (13.1) Par.?
Duration=0.21376800537109 secs.