Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13386
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto gādhapratiṣṭhā // (1) Par.?
samudraṃ vā ete prataranti ye saṃvatsarāya dīkṣante // (2) Par.?
teṣāṃ tīrtham eva prāyaṇīyo 'tirātraḥ // (3) Par.?
tīrthena hi prataranti // (4) Par.?
tad yathā samudraṃ tīrthena pratareyus tādṛk tat // (5) Par.?
gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat // (6) Par.?
prasneyo 'bhiplavaḥ // (7) Par.?
prasneyaḥ pṛṣṭhyaḥ // (8) Par.?
gādhaṃ pratiṣṭhābhijid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat // (9) Par.?
nīvidaghna eva prathamaḥ svarasāmā // (10) Par.?
jānudaghno dvitīyaḥ // (11) Par.?
kulphadaghnas tṛtīyaḥ // (12) Par.?
dvīpaḥ pratiṣṭhā viṣuvān yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat // (13) Par.?
kulphadaghna eva prathamo 'rvāksvarasāmā // (14) Par.?
jānudaghno dvitīyaḥ // (15) Par.?
nīvidaghnas tṛtīyaḥ // (16) Par.?
gādhaṃ pratiṣṭhā viśvajid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat // (17) Par.?
prasneyaḥ pṛṣṭhyaḥ prasneyo 'bhiplavaḥ prasneye gavāyuṣī prasneyo daśarātraḥ // (18) Par.?
gādhaṃ pratiṣṭhā mahāvrataṃ yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat // (19) Par.?
teṣāṃ tīrtham evodayanīyo 'tirātraḥ // (20) Par.?
tīrthena hy udyanti // (21) Par.?
tad yathā samudraṃ tīrthenodeyus tādṛk tat // (22) Par.?
atha ha smāha śvetaketur āruṇeyaḥ saṃvatsarāya nv ahaṃ dīkṣā iti // (23) Par.?
tasya ha pitā mukham udīkṣyovāca vettha nu tvam āyuṣmant saṃvatsarasya gādhapratiṣṭhe iti // (24) Par.?
vedeti // (25) Par.?
etaddha smaitad vidvānāheti brāhmaṇam // (26) Par.?
Duration=0.076356887817383 secs.