Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anatomy, human body, micro-macro cosmos speculation, year

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13388
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣo vāva saṃvatsaraḥ // (1) Par.?
tasya pādāveva prāyaṇīyo 'tirātraḥ // (2) Par.?
pādābhyāṃ hi prayanti tayor yac chuklaṃ tad ahno rūpam // (3) Par.?
yat kṛṣṇaṃ tad rātreḥ // (4) Par.?
nakhāni nakṣatrāṇāṃ rūpam // (5) Par.?
lomāny oṣadhivanaspatīnām // (6) Par.?
ūrū caturviṃśam ahaḥ // (7) Par.?
uro 'bhiplavaḥ // (8) Par.?
pṛṣṭhaṃ pṛṣṭhyaḥ // (9) Par.?
śira eva trivṛt trivṛtaṃ hy eva śiro bhavati tvag asthi majjā mastiṣkam // (10) Par.?
grīvāḥ pañcadaśaś caturdaśa hy evaitasyāṃ karūkarāṇi bhavanti // (11) Par.?
vīryaṃ pañcadaśam // (12) Par.?
tasmād ābhiraṇvībhiḥ satībhir guruṃ bhāraṃ harati // (13) Par.?
tasmād grīvāḥ pañcadaśaḥ // (14) Par.?
uraḥ saptadaśaḥ // (15) Par.?
aṣṭāv anye jatravo 'ṣṭāv anya uraḥ saptadaśam // (16) Par.?
tasmād uraḥ saptadaśaḥ // (17) Par.?
udaram ekaviṃśaḥ // (18) Par.?
viṃśatir hy evaitasyāntara udare kuntāpāni bhavanty udaram ekaviṃśam // (19) Par.?
tasmād udaram ekaviṃśaḥ // (20) Par.?
pārśve triṇavaḥ // (21) Par.?
trayodaśānyāḥ parśavas trayodaśānyāḥ pārśve triṇave // (22) Par.?
tasmāt pārśve triṇavaḥ // (23) Par.?
anūkaṃ trayastriṃśaḥ // (24) Par.?
dvātriṃśatir hy evaitasya pṛṣṭīkuṇḍīlāni bhavanti // (25) Par.?
anūkaṃ trayastriṃśam // (26) Par.?
tasmād anūkaṃ trayastriṃśaḥ // (27) Par.?
tasyāyam eva dakṣiṇo bāhur abhijit // (28) Par.?
tasyeme dakṣiṇe trayaḥ prāṇāḥ svarasāmānaḥ // (29) Par.?
ātmā viṣuvān // (30) Par.?
tasyeme savye trayaḥ prāṇā arvāksvarasāmānaḥ // (31) Par.?
tasyāyaṃ savyo bāhur viśvajit // (32) Par.?
uktau pṛṣṭhyābhiplavau // (33) Par.?
yāv avāñcau prāṇau te gavāyuṣī // (34) Par.?
aṅgāni daśarātraḥ // (35) Par.?
mukhaṃ mahāvratam // (36) Par.?
tasya hastāv evodayanīyo 'tirātraḥ // (37) Par.?
hastābhyāṃ hy udyanti // (38) Par.?
Duration=0.078434944152832 secs.