Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anatomy, human body, micro-macro cosmos speculation, year

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13393
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣo vāva saṃvatsaraḥ // (1.1) Par.?
puruṣa ity ekam // (2.1) Par.?
saṃvatsara ity ekam // (3.1) Par.?
atra tat samam // (4.1) Par.?
dve ahorātre saṃvatsarasya // (5.1) Par.?
dvāv imau puruṣe prāṇāv iti // (6.1) Par.?
atra tat samam // (7.1) Par.?
trayo vā ṛtavaḥ saṃvatsarasya // (8.1) Par.?
traya ime puruṣe prāṇā iti // (9.1) Par.?
atra tat samam // (10.1) Par.?
ṣaḍ vā ṛtavaḥ saṃvatsarasya // (11.1) Par.?
ṣaḍ ime puruṣe prāṇā iti // (12.1) Par.?
atra tatsamam // (13.1) Par.?
sapta vā ṛtavaḥ saṃvatsarasya // (14.1) Par.?
sapteme puruṣe prāṇā iti // (15.1) Par.?
atra tat samam // (16.1) Par.?
dvādaśa māsāḥ saṃvatsarasya // (17.1) Par.?
dvādaśeme puruṣe prāṇā iti // (18.1) Par.?
atra tat samam // (19.1) Par.?
trayodaśa māsāḥ saṃvatsarasya // (20.1) Par.?
trayodaśeme puruṣe prāṇā iti // (21.1) Par.?
atra tat samam // (22.1) Par.?
caturviṃśatir ardhamāsāḥ saṃvatsarasya // (23.1) Par.?
caturviṃśo 'yaṃ puruṣaḥ // (24.1) Par.?
viṃśatyaṅguliś caturaṅga iti // (25.1) Par.?
atra tat samam // (26.1) Par.?
ṣaḍviṃśatir ardhamāsāḥ saṃvatsarasya // (27.1) Par.?
ṣaḍviṃśo 'yaṃ puruṣaḥ // (28.1) Par.?
pratiṣṭhe ṣaḍviṃśe iti // (29.1) Par.?
atra tat samam // (30.1) Par.?
trīṇi ca ha vai śatāni ṣaṣṭiś ca saṃvatsarasyāhorātrāṇīti // (31.1) Par.?
etāvanta eva puruṣasya prāṇā iti // (32.1) Par.?
atra tat samam // (33.1) Par.?
sapta ca ha vai śatāni viṃśatiś ca saṃvatsarasyāhāni ca rātrayaś ceti // (34.1) Par.?
etāvanta eva puruṣasyāsthīni ca majjānaś ceti // (35.1) Par.?
atra tat samam // (36.1) Par.?
caturdaśa ca ha vai śatāni catvāriṃśac ca saṃvatsarasyārdhāhāś cārdharātrayaś ceti // (37.1) Par.?
etāvanta eva puruṣasya sthūrā māṃsānīti // (38.1) Par.?
atra tat samam // (39.1) Par.?
aṣṭāviṃśatiś ca ha vai śatāny aśītiś ca saṃvatsarasya pādāhāś ca pādarātrayaś ceti // (40.1) Par.?
etāvanta eva puruṣasya snāvā bandhyā iti // (41.1) Par.?
atra tat samam // (42.1) Par.?
daśa ca ha vai sahasrāṇy aṣṭau ca śatāni saṃvatsarasya muhūrtā iti // (43.1) Par.?
etāvanta eva puruṣasya peśaśamarā iti // (44.1) Par.?
atra tat samam // (45.1) Par.?
yāvanto muhūrtāḥ pañcadaśa kṛtvas tāvantaḥ prāṇāḥ // (46.1) Par.?
yāvantaḥ prāṇāḥ pañcadaśa kṛtvas tāvanto 'pānāḥ // (47.1) Par.?
yāvanto 'pānāḥ pañcadaśa kṛtvas tāvanto vyānāḥ // (48.1) Par.?
yāvanto vyānāḥ pañcadaśa kṛtvas tāvantaḥ samānāḥ // (49.1) Par.?
yāvantaḥ samānāḥ pañcadaśa kṛtvas tāvanta udānāḥ // (50.1) Par.?
yāvanta udānāḥ pañcadaśa kṛtvas tāvanty etādīni // (51.1) Par.?
yāvanty etādīni tāvanty etarhīṇi // (52.1) Par.?
yāvanty etarhīṇi tāvanti svedāyanāni // (53.1) Par.?
yāvanti svedāyanāni tāvanti kṣiprāyaṇāni // (54.1) Par.?
yāvanti kṣiprāyaṇāni tāvanto romakūpāḥ // (55.1) Par.?
yāvanto romakūpāḥ pañcadaśa kṛtvas tāvanto varṣato dhārāḥ // (56.1) Par.?
tad etat krośaśatikaṃ parimāṇam // (57.1) Par.?
tad apyetadṛcoktam / (58.1) Par.?
śramād anyatra parivartamānaś caran vāsīno yadi vā svapann api / (58.2) Par.?
ahorātrābhyāṃ puruṣaḥ kṣaṇena kati kṛtvaḥ prāṇiti cāpāniti ca / (58.3) Par.?
śataṃ śatāni parivatsarāṇām aṣṭau ca śatāni saṃvatsarasya muhūrtān yān vadanty ahorātrābhyāṃ puruṣaḥ samena kati kṛtvaḥ prāṇiti cāpāniti ca / (58.4) Par.?
iti brāhmaṇam // (58.5) Par.?
Duration=0.10261416435242 secs.