Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13408
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā ha vai sahasrasaṃvatsarāya didīkṣire // (1) Par.?
teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi // (2) Par.?
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā // (3) Par.?
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti // (4) Par.?
tad ayātayāma madhye yajñasyāpaśyan // (5) Par.?
tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore // (6) Par.?
tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti // (7) Par.?
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā // (8) Par.?
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti // (9) Par.?
tata etaṃ tāpaścitaṃ sahasrasaṃvatsarasyāñjasyam apaśyan // (10) Par.?
te hyeva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi // (11) Par.?
sa khalu dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhir dvādaśamāsāṃt sutyābhiḥ // (12) Par.?
atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti // (13) Par.?
atha yad dvādaśa māsāṃt sutyābhis tenedaṃ mahaduktham avāpnoti // (14) Par.?
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā // (15) Par.?
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti // (16) Par.?
tata etaṃ saṃvatsaraṃ tāpaścitasyāñjasyam apaśyan // (17) Par.?
te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi // (18) Par.?
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā // (19) Par.?
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti // (20) Par.?
tata etaṃ dvādaśāhaṃ saṃvatsarasyāñjasyam apaśyan // (21) Par.?
te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi // (22) Par.?
sa khalu dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhir dvādaśāhaṃ sutyābhiḥ // (23) Par.?
atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti // (24) Par.?
atha yad dvādaśāhaṃ sutyābhis tenedaṃ mahaduktham avāpnoti // (25) Par.?
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā // (26) Par.?
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti // (27) Par.?
tata etaṃ pṛṣṭhyaṃ ṣaḍahaṃ dvādaśāhasyāñjasyam apaśyan // (28) Par.?
te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi // (29) Par.?
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā // (30) Par.?
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti // (31) Par.?
tata etaṃ viśvajitaṃ pṛṣṭhyaṣaḍahasyāñjasyam apaśyan // (32) Par.?
te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi // (33) Par.?
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā // (34) Par.?
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti // (35) Par.?
sa vā eṣa viśvajid yaḥ sahasrasaṃvatsarasya pratimā // (36) Par.?
eṣa ha prajānāṃ prajāpatir yad viśvajid iti brāhmaṇam // (37) Par.?
Duration=0.083415985107422 secs.