Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, death of a sacrificer, death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāvitraṃ ha smaitaṃ pūrve purastāt paśum ālabhanta ity etarhi prājāpatyam // (1) Par.?
yo hy eva savitā sa prajāpatir iti vadantaḥ // (2) Par.?
tasmād u samupyāgnīṃs tena yajeran // (3) Par.?
te samānadhiṣṇyā eva syur okhāsaṃbharaṇīyāyāḥ // (4) Par.?
ukhāsaṃbharaṇīyāyāṃ vinyupyāgnīṃs tayā yajeran // (5) Par.?
te nānādhiṣṇyā eva syur ā dīkṣaṇīyāyāḥ // (6) Par.?
dīkṣaṇīyāyāṃ saṃnyupyāgnīṃs tayā yajeran // (7) Par.?
te samānadhiṣṇyā eva syur odavasānīyāyāḥ // (8) Par.?
udavasānīyāyāṃ vinyupyāgnīṃs tayā yajeran // (9) Par.?
te nānādhiṣṇyā eva syuḥ // (10) Par.?
atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt // (11) Par.?
yadi preyāt svair eva tam agnibhir dahet // (12) Par.?
aśavāgnibhir itare yajamānā āsata iti vadantaḥ // (13) Par.?
tasya tad eva brāhmaṇaṃ yad adaḥ puraḥsavane // (14) Par.?
pitṛmedha āśiṣo vyākhyātāḥ // (15) Par.?
Duration=0.040710926055908 secs.