Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya, varuṇapraghāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśvadevena vai prajāpatiḥ prajā asṛjata // (1) Par.?
tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ // (2) Par.?
tā varuṇo varuṇapāśaiḥ pratyamuñcat // (3) Par.?
tāḥ prajāḥ prajāpatiṃ pitaram etyopādhāvan // (4) Par.?
upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti // (5) Par.?
tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān // (6) Par.?
tam āharat tenāyajata // (7) Par.?
teneṣṭvā varuṇam aprīṇāt // (8) Par.?
sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat // (9) Par.?
pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda // (10) Par.?
Duration=0.11449313163757 secs.