UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12423
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśvadevena vai prajāpatiḥ prajā asṛjata // (1)
Par.?
tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ // (2)
Par.?
tā varuṇo varuṇapāśaiḥ pratyamuñcat // (3)
Par.?
tāḥ prajāḥ prajāpatiṃ pitaram etyopādhāvan // (4)
Par.?
upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti // (5) Par.?
tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān // (6)
Par.?
tam āharat tenāyajata // (7)
Par.?
teneṣṭvā varuṇam aprīṇāt // (8)
Par.?
sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat // (9)
Par.?
pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda // (10)
Par.?
Duration=0.11449313163757 secs.