Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya, sākamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yanmarutaḥ krīḍino yajati // (1) Par.?
indrasya vai marutaḥ krīḍinaḥ // (2) Par.?
tasmād enān indreṇopasaṃhitān yajati // (3) Par.?
atha yan mahendram antato yajati // (4) Par.?
antaṃ vai śreṣṭhī bhajate // (5) Par.?
tasmād enam antato yajati // (6) Par.?
atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam // (7) Par.?
atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam // (8) Par.?
atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ // (9) Par.?
tan nakṣatriyāṃ virājam āpnoti // (10) Par.?
samānāni ṣaṭ saṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni vāruṇapraghāsikāni // (11) Par.?
teṣām uktaṃ brāhmaṇam // (12) Par.?
atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam // (13) Par.?
atha yad vaiśvakarmaṇa ekakapālaḥ // (14) Par.?
asau vai viśvakarmā yo 'sau tapati // (15) Par.?
etam eva tat prīṇāti // (16) Par.?
atha yad ṛṣabhaṃ dadāti // (17) Par.?
aindro hi yajñakratuḥ // (18) Par.?
Duration=0.079441070556641 secs.