UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12430
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yanmarutaḥ krīḍino yajati // (1)
Par.?
indrasya vai marutaḥ krīḍinaḥ // (2)
Par.?
tasmād enān indreṇopasaṃhitān yajati // (3)
Par.?
atha yan mahendram antato yajati // (4)
Par.?
antaṃ vai śreṣṭhī bhajate // (5) Par.?
tasmād enam antato yajati // (6)
Par.?
atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam // (7)
Par.?
atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam // (8)
Par.?
atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ // (9)
Par.?
tan nakṣatriyāṃ virājam āpnoti // (10)
Par.?
samānāni ṣaṭ saṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni vāruṇapraghāsikāni // (11)
Par.?
teṣām uktaṃ brāhmaṇam // (12)
Par.?
atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam // (13)
Par.?
atha yad vaiśvakarmaṇa ekakapālaḥ // (14)
Par.?
asau vai viśvakarmā yo 'sau tapati // (15)
Par.?
etam eva tat prīṇāti // (16)
Par.?
atha yad ṛṣabhaṃ dadāti // (17)
Par.?
aindro hi yajñakratuḥ // (18)
Par.?
Duration=0.079441070556641 secs.