Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin, dakṣiṇā, high position of Brahmins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13505
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye // (1) Par.?
hutādo 'nye 'hutādo 'nye // (2) Par.?
ete vai devā ahutādo yad brāhmaṇāḥ // (3) Par.?
etaddevatya eṣa yaḥ purānījānaḥ // (4) Par.?
ete ha vā etasya prajāyāḥ paśūnām īśate // (5) Par.?
te 'syāprītā iṣam ūrjam ādāyāpakrāmanti // (6) Par.?
yad anvāhāryam anvāharati tān eva tena prīṇāti // (7) Par.?
dakṣiṇataḥsadbhyaḥ parihartavā āha // (8) Par.?
dakṣiṇāvataiva yajñena yajate // (9) Par.?
āhutibhir eva devān hutādaḥ prīṇāti dakṣiṇābhir manuṣyadevān // (10) Par.?
te 'smai prītā iṣam ūrjaṃ niyacchanti // (11) Par.?
Duration=0.019186973571777 secs.