Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha haitad apratiratham indrasya bāhū sthavirau vṛṣāṇāviti // (1) Par.?
etena ha vā indro 'surān pratyajayat // (2) Par.?
aprati ha bhavaty etena yajamāno bhrātṛvyaṃ jayati // (3) Par.?
saṃgrāme juhuyād aprati ha bhavati // (4) Par.?
etena ha vai bharadvājaḥ pratardanaṃ samanahyat // (5) Par.?
sa rāṣṭry abhavat // (6) Par.?
yaṃ kāmayeta rāṣṭrī syād iti tam etena saṃnahyet // (7) Par.?
rāṣṭrī ha bhavati // (8) Par.?
etena ha vā indro virājam abhyajayat // (9) Par.?
daśaivānvāha // (10) Par.?
daśākṣarā virāḍ vairājaṃ vā etena yajamāno bhrātṛvyaṃ vṛṅkte // (11) Par.?
tad u haika ekādaśānvāhuḥ // (12) Par.?
ekādaśākṣarā vai triṣṭup traiṣṭubho vajraḥ // (13) Par.?
vajreṇaivaitad rakṣāṃsy apasedhati // (14) Par.?
dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan // (15) Par.?
tāny apratirathenāpāghnata // (16) Par.?
tasmād brahmāpratirathaṃ japann eti // (17) Par.?
yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai // (18) Par.?
Duration=0.047984838485718 secs.