Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ karapracitīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
[Rezept]
karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti // (3) Par.?
rasāyana - tapas
etadrasāyanaṃ pūrvaṃ vasiṣṭhaḥ kaśyapo 'ṅgirāḥ / (4.1) Par.?
jamadagnirbharadvājo bhṛguranye ca tadvidhāḥ // (4.2) Par.?
prayujya prayatā muktāḥ śramavyādhijarābhayāt / (5.1) Par.?
yāvad aicchaṃs tapastepus tatprabhāvān mahābalāḥ // (5.2) Par.?
idaṃ rasāyanaṃ cakre brahmā vārṣasahasrikam / (6.1) Par.?
jarāvyādhipraśamanaṃ buddhīndriyabalapradam // (6.2) Par.?
tapasā brahmacaryeṇa yānena praśamena ca / (7.1) Par.?
rasāyanavidhānena kālayuktena cāyuṣā // (7.2) Par.?
sthitā maharṣayaḥ pūrvaṃ nahi kiṃcid rasāyanam / (8.1) Par.?
grāmyānāmanyakāryāṇāṃ sidhyatyaprayatātmanām // (8.2) Par.?
Rezept
saṃvatsaraṃ payovṛttirgavāṃ madhye vaset sadā / (9.1) Par.?
sāvitrīṃ manasā dhyāyan brahmacārī yatendriyaḥ // (9.2) Par.?
saṃvatsarānte pauṣīṃ vā māghīṃ vā phālgunīṃ tithim / (10.1) Par.?
tryahoṣavāsī śuklasya praviśyāmalakīvanam // (10.2) Par.?
bṛhatphalāḍhyam āruhya drumaṃ śākhāgataṃ phalam / (11.1) Par.?
gṛhītvā pāṇinā tiṣṭhejjapan brahmāmṛtāgamāt // (11.2) Par.?
tadā hy avaśyamamṛtaṃ vasatyāmalake kṣaṇam / (12.1) Par.?
śarkarāmadhukalpāni snehavanti mṛdūni ca // (12.2) Par.?
bhavantyamṛtasaṃyogāttāni yāvanti bhakṣayet / (13.1) Par.?
jīved varṣasahasrāṇi tāvantyāgatayauvanaḥ // (13.2) Par.?
sauhityameṣāṃ gatvā tu bhavatyamarasaṃnibhaḥ / (14.1) Par.?
svayaṃ cāsyopatiṣṭhante śrīr vedā vākca rūpiṇī // (14.2) Par.?
triphalāyā rase mūtre gavāṃ kṣāre ca lāvaṇe / (15.1) Par.?
krameṇa ceṅgudīkṣāre kiṃśukakṣāra eva ca // (15.2) Par.?
tīkṣṇāyasasya pattrāṇi vahnivarṇāni sādhayet / (16.1) Par.?
caturaṅguladīrghāṇi tilotsedhatanūni ca // (16.2) Par.?
jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayet / (17.1) Par.?
tāni cūrṇāni madhunā rasenāmalakasya ca // (17.2) Par.?
yuktāni lehavatkumbhe sthitāni ghṛtabhāvite / (18.1) Par.?
saṃvatsaraṃ nidheyāni yavapalle tathaiva ca // (18.2) Par.?
dadyādāloḍanaṃ māse sarvatrāloḍayan budhaḥ / (19.1) Par.?
saṃvatsarātyaye tasya prayogo madhusarpiṣā // (19.2) Par.?
prātaḥ prātarbalāpekṣī sātmyaṃ jīrṇe ca bhojanam / (20.1) Par.?
lauharasāyana
eṣa eva ca lauhānāṃ prayogaḥ saṃprakīrtitaḥ // (20.2) Par.?
nābhighātairna cātaṅkairjarayā na ca mṛtyunā / (21.1) Par.?
sa dhṛṣyaḥ syādgajaprāṇaḥ sadā cātibalendriyaḥ // (21.2) Par.?
dhīmān yaśasvī vāksiddhaḥ śrutadhārī mahādhanaḥ / (22.1) Par.?
bhavetsamāṃ prayuñjāno naro lauharasāyanam // (22.2) Par.?
anenaiva vidhānena hemnaśca rajatasya ca / (23.1) Par.?
āyuḥprakarṣakṛtsiddhaḥ prayogaḥ sarvaroganut // (23.2) Par.?
[Rezept]
aindrī matsyākhyako brāhmī vacā brahmasuvarcalā / (24.1) Par.?
pippalyo lavaṇaṃ hema śaṅkhapuṣpī viṣaṃ ghṛtam // (24.2) Par.?
eṣāṃ triyavakān bhāgān hemasarpirviṣair vinā / (25.1) Par.?
dvau yavau tatra hemnastu tilaṃ dadyādviṣasya ca // (25.2) Par.?
sarpiṣaśca palaṃ dadyāttadaikadhyaṃ prayojayet / (26.1) Par.?
ghṛtaprabhūtaṃ sakṣaudraṃ jīrṇe cānnaṃ praśasyate // (26.2) Par.?
jarāvyādhipraśamanaṃ smṛtimedhākaraṃ param / (27.1) Par.?
āyuṣyaṃ pauṣṭikaṃ dhanyaṃ svaravarṇaprasādanam // (27.2) Par.?
paramojaskaraṃ caitatsiddhamaindraṃ rasāyanam / (28.1) Par.?
nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk // (28.2) Par.?
śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca / (29.1) Par.?
medhāsmṛtijñānaharāśca rogāḥ śāmyantyanenātibalāśca vātāḥ // (29.2) Par.?
maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmadhukasya cūrṇam / (30.1) Par.?
raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ // (30.2) Par.?
āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni / (31.1) Par.?
medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī // (31.2) Par.?
pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā / (32.1) Par.?
rasāyanaguṇānveṣī samāmekāṃ prayojayet // (32.2) Par.?
tisrastisrastu pūrvāhṇaṃ bhuktvāgre bhojanasya ca / (33.1) Par.?
pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ // (33.2) Par.?
prayojyā madhurasammiśrā rasāyanaguṇaiṣiṇā / (34.1) Par.?
jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayān // (34.2) Par.?
arśāṃsi grahaṇīdoṣaṃ pāṇḍutāṃ viṣamajvaram / (35.1) Par.?
vaisvaryaṃ pīnasaṃ śophaṃ gulmaṃ vātabalāsakam // (35.2) Par.?
[Rezept]
kramavṛddhyā daśāhāni daśapaippalikaṃ dinam / (36.1) Par.?
vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ // (36.2) Par.?
jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā / (37.1) Par.?
pippalīnāṃ sahasrasya prayogo'yaṃ rasāyanam // (37.2) Par.?
piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ / (38.1) Par.?
cūrṇīkṛtā hrasvabalair yojyā doṣāmayān prati // (38.2) Par.?
daśapaippalikaḥ śreṣṭho madhyamaḥ ṣaṭ prakīrtitaḥ / (39.1) Par.?
prayogo yas triparyantaḥ sa kanīyān sa cābalaiḥ // (39.2) Par.?
bṛṃhaṇaṃ svaryam āyuṣyaṃ plīhodaravināśanam / (40.1) Par.?
vayasaḥ sthāpanaṃ medhyaṃ pippalīnāṃ rasāyanam // (40.2) Par.?
jaraṇānte 'bhayām ekāṃ prāgbhuktād dve vibhītake / (41.1) Par.?
bhuktvā tu madhusarpirbhyāṃ catvāryāmalakāni ca // (41.2) Par.?
prayojayan samām ekāṃ triphalāyā rasāyanam / (42.1) Par.?
jīved varṣaśataṃ pūrṇam ajaro 'vyādhireva ca // (42.2) Par.?
traiphalenāyasīṃ pātrīṃ kalkenālepayen navām / (43.1) Par.?
tam ahorātrikaṃ lepaṃ pibet kṣaudrodakāplutam // (43.2) Par.?
prabhūtasneham aśanaṃ jīrṇe tatra praśasyate / (44.1) Par.?
ajaro 'ruk samābhyāsāj jīvec caiva samāḥ śatam // (44.2) Par.?
madhukena tugākṣīryā pippalyā kṣaudrasarpiṣā / (45.1) Par.?
triphalā sitayā cāpi yuktā siddhaṃ rasāyanam // (45.2) Par.?
sarvalauhaiḥ suvarṇena vacayā madhusarpiṣā / (46.1) Par.?
viḍaṅgapippalībhyāṃ ca triphalā lavaṇena ca // (46.2) Par.?
saṃvatsaraprayogeṇa medhāsmṛtibalapradā / (47.1) Par.?
bhavatyāyuḥpradā dhanyā jarāroganibarhaṇī // (47.2) Par.?
anamlaṃ ca kaṣāyaṃ ca kaṭu pāke śilājatu / (48.1) Par.?
nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ // (48.2) Par.?
hemnaśca rajatāttāmrādvarāt kṛṣṇāyasādapi / (49.1) Par.?
rasāyanaṃ tadvidhibhistad vṛṣyaṃ tacca roganut // (49.2) Par.?
vātapittakaphaghnaiśca niryūhais tat subhāvitam / (50.1) Par.?
vīryotkarṣaṃ paraṃ yāti sarvairekaikaśo 'pi vā // (50.2) Par.?
prakṣiptoddhṛtam apy enat punas tat prakṣiped rase / (51.1) Par.?
koṣṇe saptāhametena vidhinā tasya bhāvanā // (51.2) Par.?
pūrvoktena vidhānena lohaiścūrṇīkṛtaiḥ saha / (52.1) Par.?
tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // (52.2) Par.?
jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / (53.1) Par.?
medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // (53.2) Par.?
prayogaḥ saptasaptāhās trayaś caikaśca saptakaḥ / (54.1) Par.?
nirdiṣṭas trividhastasya paro madhyo'varastathā // (54.2) Par.?
palamardhapalaṃ karṣo mātrā tasya tridhā matā / (55.1) Par.?
jāterviśeṣaṃ savidhiṃ tasya vakṣyāmyataḥ param // (55.2) Par.?
[śilājatu]
hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / (56.1) Par.?
jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu // (56.2) Par.?
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ / (57.1) Par.?
kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // (57.2) Par.?
rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādu vipacyate / (58.1) Par.?
tāmrasya barhikaṇṭhābhastiktoṣṇaḥ pacyate kaṭu // (58.2) Par.?
yastu guggulukābhāsastiktako lavaṇānvitaḥ / (59.1) Par.?
kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // (59.2) Par.?
gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ / (60.1) Par.?
rasāyanaprayogeṣu paścimastu viśiṣyate // (60.2) Par.?
yathākramaṃ vātapitte śleṣmapitte kaphe triṣu / (61.1) Par.?
viśeṣataḥ praśasyante malā hemādidhātujāḥ // (61.2) Par.?
śilājatuprayogeṣu vidāhīni gurūṇi ca / (62.1) Par.?
varjayet sarvakālaṃ tu kulatthānparivarjayet // (62.2) Par.?
te hy atyantaviruddhatvād aśmano bhedanāḥ param / (63.1) Par.?
loke dṛṣṭāstatasteṣāṃ prayogaḥ pratiṣidhyate // (63.2) Par.?
payāṃsi takrāṇi rasāḥ sayūṣās toyaṃ samūtrā vividhāḥ kaṣāyāḥ / (64.1) Par.?
āloḍanārthaṃ girijasya śastās te te prayojyāḥ prasamīkṣya kāryam // (64.2) Par.?
na so 'sti rogo bhuvi sādhyarūpaḥ śilāhvayaṃ yaṃ na jayet prasahya / (65.1) Par.?
tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti // (65.2) Par.?
karapracitike pāde daśa ṣaṭ ca maharṣiṇā / (66.1) Par.?
rasāyanānāṃ siddhānāṃ saṃyogāḥ samudāhṛtāḥ // (66.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ // (67) Par.?
Duration=0.29524803161621 secs.