UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12496
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāṇā vai prayājā apānā anuyājāḥ // (1)
Par.?
tad yat prayājānuyājaiścaranti // (2)
Par.?
tat prāṇāpānā dīkṣante // (3)
Par.?
yaddhaviṣā taccharīram // (4)
Par.?
so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti // (5)
Par.?
prāṇāpānair dīkṣamāṇaiḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam // (6)
Par.?
pañcadaśa sāmidhenīr anvāha // (7)
Par.?
vajro vai sāmidhenyaḥ // (8)
Par.?
pañcadaśo vai vajraḥ // (9)
Par.?
vārtraghnāvājyabhāgau bhavataḥ // (10)
Par.?
vajro vārtraghnāvājyabhāgau // (11)
Par.?
triṣṭubhau haviṣo yājyāpuronuvākye // (12)
Par.?
vajrastriṣṭup // (13)
Par.?
etena vai devās triḥ samṛddhena vajreṇaibhyo lokebhyo 'surān anudanta // (14)
Par.?
tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate // (15)
Par.?
vajro vārtraghnāvājyabhāgau tā uktau // (16)
Par.?
athāto haviṣo yājyāpuronuvākye // (17)
Par.?
upa vāṃ jihvā ghṛtam ācaraṇyad ity āvatī // (18) Par.?
tat puronuvākyārūpam // (19)
Par.?
prati vāṃ jihvā ghṛtam uccaraṇyad ity udvatī // (20)
Par.?
tad yājyārūpam // (21)
Par.?
triṣṭubhau samyājye // (22)
Par.?
balaṃ vai vīryaṃ triṣṭup // (23)
Par.?
balam eva tad vīryaṃ yajamāne dadhāti // (24)
Par.?
Duration=0.2184419631958 secs.