Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13593
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti // (1) Par.?
neti devā abruvann annam eva no bhaviṣyasīti // (2) Par.?
taṃ devā vimethire // (3) Par.?
sa ebhyo vihṛto na prababhūva // (4) Par.?
te hocur devāḥ // (5) Par.?
na vai na itthaṃ vihṛto 'laṃ bhaviṣyati // (6) Par.?
hantemaṃ saṃbharāmeti // (7) Par.?
taṃ saṃjabhruḥ // (8) Par.?
taṃ saṃbhṛtyocur aśvināv imaṃ bhiṣajyatam iti // (9) Par.?
aśvinau vai devānāṃ bhiṣajau // (10) Par.?
aśvināv adhvaryū // (11) Par.?
tasmād adhvaryū gharmaṃ saṃbharataḥ // (12) Par.?
taṃ saṃbhṛtyocatur brahman gharmeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy udgātaḥ sāmāni gāyeti // (13) Par.?
pracarata gharmam ity anujānāti // (14) Par.?
brahmaprasūtā hi pracaranti // (15) Par.?
brahma hedaṃ prasavānām īśe // (16) Par.?
savitṛprasūtatāyai // (17) Par.?
gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ // (18) Par.?
etad vai yajñasya samṛddhaṃ yad rūpasamṛddham // (19) Par.?
yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda // (20) Par.?
devamithunaṃ vā etad yad gharmaḥ // (21) Par.?
tasmād antardhāya pracaranti // (22) Par.?
antarhitā vai mithunaṃ carantīti // (23) Par.?
tad etad devamithunam ity ācakṣate // (24) Par.?
tasya yo gharmas tacchiśnam // (25) Par.?
yau śaphau tāv āṇḍyau // (26) Par.?
yopayamanī te śroṇikapāle // (27) Par.?
yat payas tad retaḥ // (28) Par.?
tad agnau devayonyāṃ reto brahmamayaṃ dhatte prajananāya // (29) Par.?
so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti // (30) Par.?
tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti // (31) Par.?
kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt // (32) Par.?
ātmā vai sa yajñasyeti vijñāyate // (33) Par.?
apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate // (34) Par.?
śiro ha vā etad yajñasya yat pravargyaḥ // (35) Par.?
tasmāt pravargyavataiva yājayen nāpravargyeṇa // (36) Par.?
tad apy eṣābhyanūktā catvāri śṛṅgeti // (37) Par.?
Duration=0.18668007850647 secs.