Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): stomabhāga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13650
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti // (1) Par.?
prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran prāṇān upaiti // (2) Par.?
prajātyā eva // (3) Par.?
trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti // (4) Par.?
mithunam eva karoti // (5) Par.?
āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti // (6) Par.?
prajāpatir eva // (7) Par.?
vasuko 'si vasyaṣṭir asi veṣaśrīr asīti // (8) Par.?
pratiṣṭhitir eva // (9) Par.?
ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti // (10) Par.?
ṛddhir eva // (11) Par.?
yad yad vai savitā devebhyaḥ prāsuvat tenārdhnuvan // (12) Par.?
savitṛprasūtā eva stuvanti // (13) Par.?
ṛdhnuvanti // (14) Par.?
bṛhaspataye stuteti // (15) Par.?
bṛhaspatir vā āṅgiraso devānāṃ brahmā // (16) Par.?
tadanumatyaivoṃ bhūr janad iti prātaḥsavane // (17) Par.?
ṛgbhir evobhayato 'tharvāṅgirobhir guptābhir guptai stuteti // (18) Par.?
evoṃ bhuvo janad iti mādhyaṃdine savane // (19) Par.?
yajurbhir evobhayato 'tharvāṅgirobhir guptābhir guptaiḥ // (20) Par.?
stutety evoṃ svar janad iti tṛtīyasavane // (21) Par.?
sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva // (22) Par.?
atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti // (23) Par.?
oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva // (24) Par.?
indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃ vidvānt stomabhāgair yajate // (25) Par.?
Duration=0.055209159851074 secs.