Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1542
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta āyurvedasamutthānīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
Indra offenbart den Ṛṣis das rasāyana
ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ / (3.1) Par.?
te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ // (3.2) Par.?
tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām / (4.1) Par.?
asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti // (4.2) Par.?
tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti // (5) Par.?
wildwachsende Pflanzen fr rasāyana
athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ // (6) Par.?
brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti // (7) Par.?
divyānāmoṣadhīnāṃ yaḥ prabhāvaḥ sa bhavadvidhaiḥ / (8.1) Par.?
śakyaḥ soḍhumaśakyastu syātsoḍhumakṛtātmabhiḥ // (8.2) Par.?
oṣadhīnāṃ prabhāveṇa tiṣṭhatāṃ sve ca karmaṇi / (9.1) Par.?
bhavatāṃ nikhilaṃ śreyaḥ sarvamevopapatsyate // (9.2) Par.?
vānaprasthairgṛhasthaiśca prayatairniyatātmabhiḥ / (10.1) Par.?
śakyā oṣadhayo hy etāḥ sevituṃ viṣayābhijāḥ // (10.2) Par.?
yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā / (11.1) Par.?
mṛduvīryatarās tāsāṃ vidhirjñeyaḥ sa eva tu // (11.2) Par.?
paryeṣṭuṃ tāḥ prayoktuṃ vā ye 'samarthāḥ sukhārthinaḥ / (12.1) Par.?
rasāyanavidhisteṣāmayamanyaḥ praśasyate // (12.2) Par.?
Rezept
balyānāṃ jīvanīyānāṃ bṛṃhaṇīyāś ca yā daśa / (13.1) Par.?
vayasaḥ sthāpanānāṃ ca khadirasyāsanasya ca // (13.2) Par.?
kharjūrāṇāṃ madhūkānāṃ mustānāmutpalasya ca / (14.1) Par.?
mṛdvīkānāṃ viḍaṅgānāṃ vacāyāścitrakasya ca // (14.2) Par.?
śatāvaryāḥ payasyāyāḥ pippalyā joṅgakasya ca / (15.1) Par.?
ṛddhyā nāgabalāyāśca dvāradāyā dhavasya ca // (15.2) Par.?
triphalākaṇṭakāryoś ca vidāryāścandanasya ca / (16.1) Par.?
ikṣūṇāṃ śaramūlānāṃ śrīparṇyāstiniśasya ca // (16.2) Par.?
rasāḥ pṛthak pṛthag grāhyāḥ palāśakṣāra eva ca / (17.1) Par.?
eṣāṃ palonmitān bhāgān payo gavyaṃ caturguṇam // (17.2) Par.?
dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ / (18.1) Par.?
tat sādhyaṃ sarvam ekatra susiddhaṃ snehamuddharet // (18.2) Par.?
tatrāmalakacūrṇānāmāḍhakaṃ śatabhāvitam / (19.1) Par.?
svarasenaiva dātavyaṃ kṣaudrasyābhinavasya ca // (19.2) Par.?
śarkarācūrṇapātraṃ ca prasthamekaṃ pradāpayet / (20.1) Par.?
tugākṣīryāḥ sapippalyāḥ sthāpyaṃ saṃmūrchitaṃ ca tat // (20.2) Par.?
sucaukṣe mārttike kumbhe māsārdhaṃ ghṛtabhāvite / (21.1) Par.?
mātrāmagnisamāṃ tasya tata ūrdhvaṃ prayojayet // (21.2) Par.?
hematāmrapravālānām ayasaḥ sphaṭikasya ca / (22.1) Par.?
muktāvaiḍūryaśaṅkhānāṃ cūrṇānāṃ rajatasya ca // (22.2) Par.?
prakṣipya ṣoḍaśīṃ mātrāṃ vihāyāyāsamaithunam / (23.1) Par.?
jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā // (23.2) Par.?
sarvarogapraśamanaṃ vṛṣyamāyuṣyam uttamam / (24.1) Par.?
sattvasmṛtiśarīrāgnibuddhīndriyabalapradam // (24.2) Par.?
paramūrjaskaraṃ caiva varṇasvarakaraṃ tathā / (25.1) Par.?
viṣālakṣmīpraśamanaṃ sarvavācogatapradam // (25.2) Par.?
siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke / (26.1) Par.?
prayojyam icchadbhiridaṃ yathāvad rasāyanaṃ brāhmamudāravīryam // (26.2) Par.?
samarthānāmarogāṇāṃ dhīmatāṃ niyatātmanām / (27.1) Par.?
kuṭīpraveśaḥ kṣaṇināṃ paricchadavatāṃ hitaḥ // (27.2) Par.?
ato'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ / (28.1) Par.?
tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ // (28.2) Par.?
[Charaktereig. fr rasāyana]
rasāyanavidhibhraṃśājjāyeran vyādhayo yadi / (29.1) Par.?
yathāsvamauṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam // (29.2) Par.?
satyavādinamakrodhaṃ nivṛttaṃ madyamaithunāt / (30.1) Par.?
ahiṃsakamanāyāsaṃ praśāntaṃ priyavādinam // (30.2) Par.?
japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam / (31.1) Par.?
devagobrāhmaṇācāryaguruvṛddhārcane ratam // (31.2) Par.?
ānṛśaṃsyaparaṃ nityaṃ nityaṃ karuṇavedinam / (32.1) Par.?
samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam // (32.2) Par.?
deśakālapramāṇajñaṃ yuktijñam anahaṃkṛtam / (33.1) Par.?
śastācāram asaṃkīrṇam adhyātmapravaṇendriyam // (33.2) Par.?
upāsitāraṃ vṛddhānāmāstikānāṃ jitātmanām / (34.1) Par.?
dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam // (34.2) Par.?
guṇair etaiḥ samuditaiḥ prayuṅkte yo rasāyanam / (35.1) Par.?
rasāyanaguṇān sarvān yathoktān sa samaśnute // (35.2) Par.?
yathāsthūlam anirvāhya doṣāñchārīramānasān / (36.1) Par.?
rasāyanaguṇair jantur yujyate na kadācana // (36.2) Par.?
yogā hy āyuḥprakarṣārthā jarāroganibarhaṇāḥ / (37.1) Par.?
manaḥśarīraśuddhānāṃ sidhyanti prayatātmanām // (37.2) Par.?
tadetanna bhavedvācyaṃ sarvameva hatātmasu / (38.1) Par.?
arujebhyo 'dvijātibhyaḥ śuśrūṣā yeṣu nāsti ca // (38.2) Par.?
ye rasāyanasaṃyogā vṛṣyayogāśca ye matāḥ / (39.1) Par.?
yaccauṣadhaṃ vikārāṇāṃ sarvaṃ tadvaidyasaṃśrayam // (39.2) Par.?
prāṇācāryaṃ budhastasmāddhīmantaṃ vedapāragam / (40.1) Par.?
aśvināv iva devendraḥ pūjayed atiśaktitaḥ // (40.2) Par.?
rasāyana in mythischen Geschichten
aśvinau devabhiṣajau yajñavāhāv iti smṛtau / (41.1) Par.?
yajñasya hi śiraśchinnaṃ punastābhyāṃ samāhitam // (41.2) Par.?
praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca / (42.1) Par.?
vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ // (42.2) Par.?
cikitsitaśca śītāṃśurgṛhīto rājayakṣmaṇā / (43.1) Par.?
somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī // (43.2) Par.?
bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ / (44.1) Par.?
vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā // (44.2) Par.?
etaiścānyaiśca bahubhiḥ karmabhir bhiṣaguttamau / (45.1) Par.?
babhūvaturbhṛśaṃ pūjyāv indrādīnāṃ mahātmanām // (45.2) Par.?
grahāḥ stotrāṇi mantrāṇi tathā nānāhavīṃṣi ca / (46.1) Par.?
dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ // (46.2) Par.?
prātaśca savane somaṃ śakro 'śvibhyāṃ sahāśnute / (47.1) Par.?
sautrāmaṇyāṃ ca bhagavānaśvibhyāṃ saha modate // (47.2) Par.?
indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ / (48.1) Par.?
stūyante vedavākyeṣu na tathānyā hi devatāḥ // (48.2) Par.?
ajarairamaraistāvadvibudhaiḥ sādhipair dhruvaiḥ / (49.1) Par.?
ete prayatairevamaśvinau bhiṣajāv iti // (49.2) Par.?
Anforderungen an/Qualit¦ten des Arztes
mṛtyuvyādhijarāvaśyair duḥkhaprāyaiḥ sukhārthibhiḥ / (50.1) Par.?
kiṃ punarbhiṣajo martyaiḥ pūjyāḥ syur nātiśaktitaḥ // (50.2) Par.?
śīlavānmatimān yukto dvijātiḥ śāstrapāragaḥ / (51.1) Par.?
prāṇibhirguruvatpūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ // (51.2) Par.?
vidyāsamāptau bhiṣajo dvitīyā jātirucyate / (52.1) Par.?
aśnute vaidyaśabdaṃ hi na vaidyaḥ pūrvajanmanā // (52.2) Par.?
vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi vā / (53.1) Par.?
dhruvam āviśati jñānāt tasmād vaidyo dvijaḥ smṛtaḥ // (53.2) Par.?
nābhidhyāyenna cākrośed ahitaṃ na samācaret / (54.1) Par.?
prāṇācāryaṃ budhaḥ kaścid icchann āyur anitvaram // (54.2) Par.?
cikitsitastu saṃśrutya yo vāsaṃśrutya mānavaḥ / (55.1) Par.?
nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ // (55.2) Par.?
bhiṣagapyāturān sarvān svasutāniva yatnavān / (56.1) Par.?
ābādhebhyo hi saṃrakṣed icchan dharmam anuttamam // (56.2) Par.?
dharmārthaṃ cārthakāmārthamāyurvedo maharṣibhiḥ / (57.1) Par.?
prakāśito dharmaparair icchadbhiḥ sthānamakṣaram // (57.2) Par.?
nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati / (58.1) Par.?
vartate yaścikitsāyāṃ sa sarvam ativartate // (58.2) Par.?
kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam / (59.1) Par.?
te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate // (59.2) Par.?
dāruṇaiḥ kṛṣyamāṇānāṃ gadair vaivasvatakṣayam / (60.1) Par.?
chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati // (60.2) Par.?
dharmārthadātā sadṛśastasya nehopalabhyate / (61.1) Par.?
na hi jīvitadānāddhi dānam anyad viśiṣyate // (61.2) Par.?
paro bhūtadayā dharma iti matvā cikitsayā / (62.1) Par.?
vartate yaḥ sa siddhārthaḥ sukham atyantam aśnute // (62.2) Par.?
āyurvedasamutthānaṃ divyauṣadhividhiṃ śubham / (63.1) Par.?
Schlussformel
amṛtālpāntaraguṇaṃ siddhaṃ ratnarasāyanam // (63.2) Par.?
siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ / (64.1) Par.?
āyurvedasamutthāne tat sarvaṃ saṃprakāśitam // (64.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ // (65) Par.?
Duration=0.37653994560242 secs.